186 अष्टाध्यायी सूत्राभ्यास 4_4_91 से 100

0
240

नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु (यत्, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/91)

धर्मपथ्यर्थन्यायादनपेते (यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/92)

छन्दसो निर्मिते (यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/93)

उरसोऽण्च (निर्मिते, यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/94)

हृदयस्य प्रियः (यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/95)

बन्धने चर्षो (हृदयस्य, यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/96)

मतजनहलात्करणजल्पकर्षेषु (यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/97)

तत्र साधुः (यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/98)

प्रतिजनादिभ्यः (तत्र साधुः, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/99)

भक्ताण्णः (तत्र साधुः, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/100)

LEAVE A REPLY

Please enter your comment!
Please enter your name here