187 अष्टाध्यायी सूत्राभ्यास 4_4_101 से 110

0
97

परिषदो ण्यः (तत्र साधुः, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/101)

कथादिभ्यष्ठक् (तत्र साधुः, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/102)

गुडादिभ्यष्ठञ् (तत्र साधुः, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/103)

पथ्यतिथिवसतिस्वपतेर्ढञ् (तत्र साधुः, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/104)

सभाया यः (तत्र साधुः, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/105)

ढश्छन्दसि (सभायाः, तत्र साधुः, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/106)

समानतीर्थे वासी (तत्र यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/107)

समानोदरे शयित ओ चोदात्तः (तत्र यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/108)

सोदराद्यः (शयितः, तत्र, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/109)

भवे छन्दसि (तत्र यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/110)

LEAVE A REPLY

Please enter your comment!
Please enter your name here