090 अष्टाध्यायी सूत्राभ्यास 3_2_111 से 120

0
132

अनद्यतने लँङ् (भूते, धातोः, प्रत्ययः, परश्च) (3/2/111)

अभिज्ञावचने लृँट् (अनद्यतने, भूते, धातोः, प्रत्ययः, परश्च) (3/2/112)

न यदि (अभिज्ञावचने लृट्, अनद्यतने, भूते, धातोः, प्रत्ययः, परश्च) (3/2/113)

विभाषा साकाङ्क्षे (अभिज्ञावचने लृट्, अनद्यतने, भूते, धातोः, प्रत्ययः, परश्च) (3/2/114)

परोक्षे लिँट् (अनद्यतने, भूते, धातोः, प्रत्ययः, परश्च) (3/2/115)

हशश्वतोर्लँङ् च (परोक्षे लिट्, अनद्यतने, भूते, धातोः, प्रत्ययः, परश्च) (3/2/116)

प्रश्ने चासन्नकाले (परोक्षे, अनद्यतने, भूते, लङ्, लिट्, धातोः, प्रत्ययः, परश्च) (3/2/117)

लँट् स्मे (परोक्षे, अनद्यतने, भूते, धातोः, प्रत्ययः, परश्च) (3/2/118)

अपरोक्षे च (अनद्यतने, भूते, लट् स्मे, धातोः, प्रत्ययः, परश्च) (3/2/119)ननौ पृष्टप्रतिवचने (लट्, भूते, धातोः, प्रत्ययः, परश्च) (3/2/120)

LEAVE A REPLY

Please enter your comment!
Please enter your name here