60. प्रातः सायं होममन्त्र १..!!

0
94

प्रातःकालीन-आहुतिमन्त्राः

ओं सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा।। 1।।

ओं सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा।। 2।।

ओं ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा।। 3।। (यजु. 3/9)

ओं सजूर्देवेन सवित्रा सजूरुषसेन्द्रवत्या।

जुषाणः सूर्यो वेतु स्वाहा ।। 4।। (यजु. 3/10)

सायंकालीन-आहुतिमन्त्राः

ओम् अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा।। 1।।

ओम् अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा।। 2।।

ओम् अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा।। 3।।

इस मन्त्र को मन में बोल कर आहुति दें। (यजु. 3/9 के अनुसार)

ओं सजूर्देवेन सवित्रा सजू रात्र्येन्द्रवत्या।

जुषाणो ऽ अग्निर्वेतु स्वाहा।। 4।। (यजु.3/मं.9, 10)

प्रातः सांयकालीनमन्त्राः

ओं भूरग्नये प्राणाय स्वाहा। इदमग्नये प्राणाय – इदन्न मम।। 1।। (गोभिगृह्यसूत्र0प्र.1/खं.3/यू. 1-3)

ओं भुवर्वायवे ऽ पानाय स्वाहा।

इदं वायवे ऽ पानाय – इदन्न मम ।। 2।।

ओं स्वरादित्याय व्यानाय स्वाहा।

इदमादित्याय व्यानाय – इदन्न मम।। 3।।

ओं भूर्भुवः स्वरग्निवायवादित्येभ्यः प्राणापानव्यानेभ्यः स्वाहा। इदमग्निवायवादित्येभ्यः प्राणापानव्यानेभ्यः इदन्न मम।। 4।। (तैत्तिरीयोपनिषदाशयेनैकीकृता ऋ.भा.भू. पंचमहा.)

LEAVE A REPLY

Please enter your comment!
Please enter your name here