हलसीराट्ठक् (तद्वहति, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/81)
संज्ञायां जन्या (तद्वहति, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/82)
विध्यत्यधनुषा (तत्, यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/83)
धनगणं लब्धा (तत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/84)
अन्नाण्णः (लब्धाः, तत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/85)
वशं गतः (तत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/86)
पदमस्मिन्दृश्यम् (यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/87)
मूलमस्याबर्हि (यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/88)
संज्ञायां धेनुष्या (यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/89)
गृहपतिना संयुक्ते यः (संज्ञायाम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/90)