185 अष्टाध्यायी सूत्राभ्यास 4_4_81 से 90

0
223

हलसीराट्ठक् (तद्वहति, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/81)

संज्ञायां जन्या (तद्वहति, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/82)

विध्यत्यधनुषा (तत्, यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/83)

धनगणं लब्धा (तत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/84)

अन्नाण्णः (लब्धाः, तत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/85)

वशं गतः (तत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/86)

पदमस्मिन्दृश्यम् (यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/87)

मूलमस्याबर्हि (यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/88)

संज्ञायां धेनुष्या (यत्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/89)

गृहपतिना संयुक्ते  यः (संज्ञायाम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/90)

LEAVE A REPLY

Please enter your comment!
Please enter your name here