170 अष्टाध्यायी सूत्राभ्यास 4_3_101 से 110

0
77

तेन प्रोक्तम् (शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/101)

तित्तिरिवरतन्तुखण्डिकोखाच्छण् (तेन प्रोक्तम्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/102)

काश्यपकौशिकाभ्यामृषिभ्यां णिनिः (तेन प्रोक्तम्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/103)

कलापिवैशम्पायनान्तेवासिभ्यश्च (णिनिः, तेन प्रोक्तम्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/104)

पुराणप्रोक्तेषु ब्राह्मणकल्पेषु (णिनिः, तेन प्रोक्तम्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/105)

शौनकादिभ्यश्छन्दसि (णिनिः, तेन प्रोक्तम्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/106)

कठचरकाल्लुक् (छन्दसि, तेन प्रोक्तम्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/107)

कलापिनोऽण् (तेन प्रोक्तम्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/108)

छगलिनो ढिनुँक् (तेन प्रोक्तम्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/109)

पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः (तेन प्रोक्तम्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/110)

LEAVE A REPLY

Please enter your comment!
Please enter your name here