168 अष्टाध्यायी सूत्राभ्यास 4_3_81 से 90

0
164

हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः (तत आगतः, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/81)

मयट् च (हेतुमनुष्येभ्यः, तत आगतः, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/82)

प्रभवति (ततः, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/83)

विदूराञ्  यः (प्रभवति, ततः, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/84)

तद्गच्छति पथिदूतयोः (शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/85)

अभिनिष्क्रामति द्वारम् (तद्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/86)

अधिकृत्य कृते ग्रन्थे (तद्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/87)

शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः (अधिकृत्य कृते ग्रन्थे, तद्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/88)

सोऽस्य निवासः (शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/89)

अभिजनश्च (सोऽस्य, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/90)

LEAVE A REPLY

Please enter your comment!
Please enter your name here