166 अष्टाध्यायी सूत्राभ्यास 4_3_61 से 70

0
201

ग्रामात्पर्यनुपूर्वात् (ठञ्, अव्ययीभावात्, तत्र भवः, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/61)

जिह्नामूलाङ्गुलेश्छः (तत्र भवः, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/62)

वर्गान्ताच्च (छः, तत्र भवः, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/63)

अशब्दे यत्खावन्यतरस्याम् (वर्गान्तात्, तत्र भवः, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/64)

कर्णललाटात्कनलंकारे (तत्र भवः, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/65)

तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः (शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/66)

बह्नचोऽन्तोदात्ताट्ठञ् (तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः, तत्र भवः, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/67)

क्रतुयज्ञेभ्यश्च (ठञ्, तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः, तत्र भवः, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/68)

अध्यायेष्वेवर्षे (ठञ्, तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः, तत्र भवः, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/69)

पौरोडाशपुराडाशात्ष्ठन् (तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः, तत्र भवः, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/3/70)

LEAVE A REPLY

Please enter your comment!
Please enter your name here