157 अष्टाध्यायी सूत्राभ्यास 4_2_111 से 120

0
173

इञश्च (गोत्रे, अण्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/111)

न द्व्यचः प्राच्यभरतेषु (इञः, गोत्रे, अण्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/112)

वृद्धाच्छः (शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/113)

भवतष्ठक्छसौ (वृद्धात्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/114)

काश्यादिभ्यष्ठ`ि ञठौ (वृद्धात्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/115)

वाहीकग्रामेभ्यश्च (ठ`ि ञठौ, वृद्धात्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/116)

विभाषोशीनरेषु (वाहीकग्रामेभ्यः, ठ`ि ञठौ, वृद्धात्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/117)

ओर्देशे ठञ् (शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/118)

वृद्धात्प्राचाम् (ओर्देशे ठञ्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/119)

धन्वयोमधाद्वुञ् (वृद्धात्, देशे, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/120)

LEAVE A REPLY

Please enter your comment!
Please enter your name here