आग्रहायण्यश्वत्थाट्ठक् (सास्मिन् पौर्णमासीति, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/21)
विभाषा फाल्गुनीश्रवणाकार्तिकीचेत्रीभ्यः (ठक्, सास्मिन् पौर्णमासीति, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/22)
सास्य देवता (समर्थानां प्रथमाद्वा, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/23)
कस्येत् (सास्य देवता, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/24)
शुक्राद्घन् (सास्य देवता, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/25)
अपोनप्त्रपानिप्तृभ्यां घः (सास्य देवता, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/26)
छ च (अपोनप्त्रपानिप्तृभ्याम्, सास्य देवता, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/27)
महेन्द्राद् घाणौ च (छ, सास्य देवता, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/28)
सोमाट्ट्यण् (सास्य देवता, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/29)वाय्वृतुपित्रुषसो यत् (सास्य देवता, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/2/30)