144 अष्टाध्यायी सूत्राभ्यास 4_1_161 से 170

0
208

मनोर्जाताव यतौ षुँक्च (4/1/161)

अपत्यं पौत्रप्रभृति गोत्रम् (4/1/162)

जीवति तु वंश्ये युवा (अपत्यं पौत्रप्रभृति) (4/1/163)

भ्रातरि च ज्यायसि (जीवति युवा, अपत्यं पौत्रप्रभृति) (4/1/164)

वान्यस्मिन्सपिण्डे स्थविरतरे जीवति (जीवति युवा, अपत्यं पौत्रप्रभृति) (4/1/165)

जनपदशब्दात्क्षत्रियादञ् (तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/166)

साल्वेयगान्धारिभ्यां च (जनपदशब्दात् क्षत्रियादञ्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/167)

द्व्य मगधकलिङ्गसूरमसादण् (जनपदशब्दात् क्षत्रियात्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/168)

वृद्धेत्कोसलाजादा ञङ् (जनपदशब्दात् क्षत्रियात्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/169)

कुरुनादिभ्यो ण्यः (जनपदशब्दात् क्षत्रियात्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/170)

LEAVE A REPLY

Please enter your comment!
Please enter your name here