कुर्वादिभ्यो ण्यः (तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/151)
सेनान्तलक्षणकारिभ्यश्च (ण्यः, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/152)
उदीचामिञ् (सेनान्तलक्षणकारिभ्यः, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/153)
तिकादिभ्यः फिञ् (तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/154)
कौशल्यकार्मार्याभ्यां च (फिञ्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/155)
अणो द्व्यचः (फिञ्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/156)
उदीचां वृद्धादगोत्रात् (फिञ्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/157)
वाकिनादीनां कुँक्च (उदीचां वृद्धादगोत्रात्, फिञ्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/158)
पुत्रान्तादन्यतरस्याम् (कुँक्, उदीचां वृद्धादगोत्रात्, फिञ्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/159)
प्राचामवृद्धात्फिन्बहुलम् (तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/160)