143 अष्टाध्यायी सूत्राभ्यास 4_1_151 से 160

0
230

कुर्वादिभ्यो ण्यः (तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/151)

सेनान्तलक्षणकारिभ्यश्च (ण्यः, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/152)

उदीचामिञ् (सेनान्तलक्षणकारिभ्यः, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/153)

तिकादिभ्यः फिञ् (तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/154)

कौशल्यकार्मार्याभ्यां च (फिञ्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/155)

अणो द्व्यचः (फिञ्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/156)

उदीचां वृद्धादगोत्रात् (फिञ्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/157)

वाकिनादीनां कुँक्च (उदीचां वृद्धादगोत्रात्, फिञ्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/158)

पुत्रान्तादन्यतरस्याम् (कुँक्, उदीचां वृद्धादगोत्रात्, फिञ्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/159)

प्राचामवृद्धात्फिन्बहुलम् (तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/160)

LEAVE A REPLY

Please enter your comment!
Please enter your name here