142 अष्टाध्यायी सूत्राभ्यास 4_1_141 से 150

0
167

महाकुलाद खञौ (अन्यरतस्याम्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/141)

दुष्कुलाड्ढक् (अन्यरतस्याम्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/142)

स्वसुश्छः (तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/143)

भ्रातुर्व्यच्च (छः, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/144)

व्यन्सपत्ने (भ्रातुः, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/145)

रेवत्यादिभ्यष्ठक् (तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/146)

गोत्रस्त्रियाः कुत्सने ण च (ठक्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/147)

वृद्धाट्ठक्सौवीरेषु बहुलम् (कुत्सने, गोत्रे, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/148)

फेश्छ च (वृद्धाट् ठक् सौवीरेषु बहुलम्, कुत्सने, गोत्रे, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/149)

फाण्टाहृतिमिमताभ्यां णफिञौ (सौवीरेषु बहुलम्, गोत्रे, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/1/150)

LEAVE A REPLY

Please enter your comment!
Please enter your name here