129 अष्टाध्यायी सूत्राभ्यास 4_1_11 से 20

0
212

मनः (प्रातिपदिकात्, स्त्रियाम्, न ङीप्, प्रत्ययः, परश्च) (4/1/11)

अनो बहुव्रीहेः (प्रातिपदिकात्, स्त्रियाम्, न ङीप्, प्रत्ययः, परश्च) (4/1/12)

डाबुभाभ्यामन्यतरस्याम् (प्रातिपदिकात्, स्त्रियाम्, प्रत्ययः, परश्च) (4/1/13)

अनुपसर्जनात् स्त्रियाम्, प्रत्ययः) (4/1/14)

टिड्ढाण द्वयसज्दघ्न मात्रच्तयप्ठक्ठ क क्वरपः (अतः, ङीप्, अनुपसर्जनात्, प्रातिपदिकात्, स्त्रियाम्, प्रत्ययः, परश्च) (4/1/15)

यञश्च (अतः, ङीप्, अनुपसर्जनात्, प्रातिपदिकात्, स्त्रियाम्, प्रत्ययः, परश्च) (4/1/16)

प्राचां ष्फस्तद्धितः (अतः, यञः, अनुपसर्जनात्, प्रातिपदिकात्, स्त्रियाम्, प्रत्ययः, परश्च) (4/1/17)

सर्वत्र लोहितादिकतन्तेभ्यः (ष्फस्तद्धितः, अतः, यञः, अनुपसर्जनात्, प्रातिपदिकात्, स्त्रियाम्, प्रत्ययः, परश्च) (4/1/18)

कौरव्यमाण्डूकाभ्यां च (ष्फस्तद्धितः, अतः, यञः, अनुपसर्जनात्, प्रातिपदिकात्, स्त्रियाम्, प्रत्ययः, परश्च) (4/1/19)

वयसि प्रथमे (अतः, ङीप्, अनुपसर्जनात्, प्रातिपदिकात्, स्त्रियाम्, प्रत्ययः, परश्च) (4/1/20)

LEAVE A REPLY

Please enter your comment!
Please enter your name here