117 अष्टाध्यायी सूत्राभ्यास 3_4_11 से 20

0
208

दृशे विख्ये च (तुमर्थे, छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/11)

शकि णमुँल्कमुँलौ (तुमर्थे, छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/12)

ईश्वरे तोसुँन्कसुँनौ (तुमर्थे, छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/13)

कृत्यार्थे तवैकेन्केन्यत्वनः (छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/14)

अवचक्षे च (कृत्यार्थे, छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/15)

भावलक्षणे स्थेण्कृ वदिचरिहुतमिजनिभ्यस्तोसुँन् (तुमर्थे, छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/16)

सृपितृदोः कसुँन् (भावलक्षणे, तुमर्थे, छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/17)

अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा (धातोः, प्रत्ययः, परश्च) (3/4/18)

उदीचां माङो व्यतीहारे (क्त्वा, धातोः, प्रत्ययः, परश्च) (3/4/19)

परावरयोगे च (क्त्वा, धातोः, प्रत्ययः, परश्च) (3/4/20)

LEAVE A REPLY

Please enter your comment!
Please enter your name here