दृशे विख्ये च (तुमर्थे, छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/11)
शकि णमुँल्कमुँलौ (तुमर्थे, छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/12)
ईश्वरे तोसुँन्कसुँनौ (तुमर्थे, छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/13)
कृत्यार्थे तवैकेन्केन्यत्वनः (छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/14)
अवचक्षे च (कृत्यार्थे, छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/15)
भावलक्षणे स्थेण्कृ वदिचरिहुतमिजनिभ्यस्तोसुँन् (तुमर्थे, छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/16)
सृपितृदोः कसुँन् (भावलक्षणे, तुमर्थे, छन्दसि धातोः, प्रत्ययः, परश्च) (3/4/17)
अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा (धातोः, प्रत्ययः, परश्च) (3/4/18)
उदीचां माङो व्यतीहारे (क्त्वा, धातोः, प्रत्ययः, परश्च) (3/4/19)
परावरयोगे च (क्त्वा, धातोः, प्रत्ययः, परश्च) (3/4/20)