110 अष्टाध्यायी सूत्राभ्यास 3_3_121 से 130

0
186

हलश्च (घञ्, पुंसि संज्ञायां प्रायेण, करणाधिकरणयोः, धातोः, प्रत्ययः, परश्च) (3/3/121)

अध्यायन्यायोद्यावसंहाराश्च (घञ्, पुंसि संज्ञायां, करणाधिकरणयोः, धातोः, प्रत्ययः, परश्च) (3/3/122)

उदङ्कोऽनुदके (घञ्, पुंसि संज्ञायां, करणाधिकरणयोः, धातोः, प्रत्ययः, परश्च) (3/3/123)

जालमानायः (घञ्, पुंसि संज्ञायां, करणे, धातोः, प्रत्ययः, परश्च) (3/3/124)

खनो घ च (घञ्, पुंसि संज्ञायां, करणाधिकरणयोः, धातोः, प्रत्ययः, परश्च) (3/3/125)

ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् (धातोः, प्रत्ययः, परश्च) (3/3/126)

कर्तृकर्मणोश्च भूकृञोः (ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, धातोः, प्रत्ययः, परश्च) (3/3/127)

आतो युच् (ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु धातोः, प्रत्ययः, परश्च) (3/3/128)

छन्दसि गत्यर्थेभ्यः (युच्, ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु धातोः, प्रत्ययः, परश्च) (3/3/129)

अन्येभ्योऽपि दृश्यते (छन्दसि, युच्, ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु धातोः, प्रत्ययः, परश्च) (3/3/130)

LEAVE A REPLY

Please enter your comment!
Please enter your name here