105 अष्टाध्यायी सूत्राभ्यास 3_3_71 से 80

0
225

प्रजने सर्तेः (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/71)

ह्नः संप्रसारणं च न्यभ्युपविषु (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/72)

आङि युद्धे (ह्नः संप्रसारणं, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/73)

निपानमाहावः (ह्नः संप्रसारणं, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/74)

भावेऽनुपसर्गस्य (ह्नः संप्रसारणं, अप्, धातोः, प्रत्ययः, परश्च (3/3/75)

हनश्च वधः (भावेऽनुपसर्गस्य, अप्, धातोः, प्रत्ययः, परश्च (3/3/76)

मूर्तौ घनः (हनः, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च (3/3/77)

अन्तर्घनो देशे (घनः, हनः, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/78)

अगारैकदेशे प्रघणः प्रघाणश्च (घनः, हनः, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/79)

उद्घनोऽत्याधानम् (घनः, हनः, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/80)

LEAVE A REPLY

Please enter your comment!
Please enter your name here