104 अष्टाध्यायी सूत्राभ्यास 3_3_61 से 70

0
204

व्यधजपोरनुपसर्गे (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/61)

स्वनहसोर्वा (अनुपसर्गे, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/62)

यमः समुपनिविषु च (वा, अनुपसर्गे, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/63)

नौ गदनदपठस्वनः (वा, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/64)

क्वणो वीणायां च (नौ, वा, अनुपसर्गे, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/65)

नित्यं पणः परिमाणे (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/66)

मदोऽनुपसर्गे (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/67)

प्रमदसम्मदौ हर्षे (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/68)

समुदोरजः पशुषु (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/69)

अक्षेषु ग्लहः (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/70

LEAVE A REPLY

Please enter your comment!
Please enter your name here