व्यधजपोरनुपसर्गे (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/61)
स्वनहसोर्वा (अनुपसर्गे, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/62)
यमः समुपनिविषु च (वा, अनुपसर्गे, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/63)
नौ गदनदपठस्वनः (वा, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/64)
क्वणो वीणायां च (नौ, वा, अनुपसर्गे, अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/65)
नित्यं पणः परिमाणे (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/66)
मदोऽनुपसर्गे (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/67)
प्रमदसम्मदौ हर्षे (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/68)
समुदोरजः पशुषु (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/69)
अक्षेषु ग्लहः (अप्, अकर्त्तरि च कारके संज्ञायाम्, भावे, धातोः, प्रत्ययः, परश्च) (3/3/70