००१४ सरल संस्कृत अनुवाद अभ्यास पाठ १४१ से १५०

0
151

ओ3म्

141. संस्कृत वाक्याभ्यासः

लाली – तव पुत्रः कस्यां कक्षायां पठति ?
= तुम्हारा बेटा कौनसी कक्षा में पढ़ता है ?

ऋचा – मम पुत्रः सप्तम्यां कक्षायां पठति।
= मेरा बेटा सातवीं कक्षा में पढ़ता है।

ऋचा – तव पुत्रः ….. ?
= तुम्हारा बेटा ….. ?

लाली – मम पुत्रः अपि सप्तम्याम् एव।
= मेरा बेटा भी सातवीं में ही।

लाली – तव पुत्रः ध्यानपूर्वकं पठति वा ?
= तुम्हारा बेटा ध्यान से पढता है क्या ?

ऋचा – आम्, सः तु पठन-समये पठति।
= वह तो पढ़ने के समय पढ़ता है।

ऋचा – क्रीड़ाकाले क्रीड़ति/(खेलति)।
= खेल के समय खेलता है।

लाली – मम पुत्रः तु न पठति।
= मेरा बेटा तो नहीं पढ़ता है।

लाली – सर्वदा चलभाष-यन्त्रेण क्रीड़ति।
= हमेशा मोबाइल से खेलता रहता है।

लाली – हे सखी, अहं किं करवाणि ?
= हे सखी मैं क्या करूँ ?

ओ3म्

142. संस्कृत वाक्याभ्यासः

अद्य सर्वे उत्थाय मौनं धारयन्तु।
= आज सभी खड़े होकर मौन धारण करें।

अस्माकं वीराः वीरगतिं प्राप्तवन्तः।
= हमारे वीर शहीद हुए हैं।

राष्ट्र-रक्षार्थम् ते प्राणानाम् आहुतिम् अददुः।
= राष्ट्र की रक्षा के लिए उन्होंने प्राणों की आहुति दी है।

ते वन्दनीयाः सैनिकाः आसन्।
= वे वंदनीय सैनिक थे।

सैनिकानां परिवारजनाः शोकमग्नाः सन्ति ।
= सैनिकों के परिवार जन शोकमग्न हैं।

वयमपि शोकाकुलाः स्मः।
= हम भी शोकाकुल हैं।

अस्माकं सैनिकाः राष्ट्रस्य रत्नाः सन्ति।
= हमारे सैनिक देश के रत्न हैं।

राष्ट्रस्य रक्षार्थम् अस्माभिः किमपि करणीयम्।
= राष्ट्र की रक्षा के लिये हमें भी कुछ करना चाहिये।

किं करवाम ? किं कर्तुम् शक्नुमः ?
= क्या करें ? क्या कर सकते हैं ?

ओ3म्

143. संस्कृत वाक्याभ्यासः

लाली – ऋचे ! त्वं किं करोषि ?
= ऋचा , तुम क्या करती हो ?

ऋचा – अहं चिकित्सालये परिचारिका अस्मि।
= मैं अस्पताल में नर्स हूँ।

ऋचा – त्वं किं करोषि ?
= तुम क्या करती हो ?

लाली – अहं गृहिणी अस्मि।
= मैं गृहिणी हूँ।

ऋचा – त्वं गृहिणी असि !!
= तुम गृहिणी हो !!

ऋचा – तथापि तव पुत्रः न पठति।
= फिर भी तुम्हारा पुत्र नहीं पढ़ता है।

ऋचा – त्वं न पाठयसि वा ?
= तुम नहीं पढ़ाती हो क्या ?

लाली – पाठयितुं प्रयासं करोमि।
= पढ़ाने का प्रयास करती हूँ।

लाली – सः मम वार्ताम् न मन्यते।
= वह मेरी बात नहीं मानता है।

ऋचा – किमर्थं न मन्यते ?
= क्यों नहीं मानता है ?

ऋचा – त्वं तु तस्य माता असि।
= तुम तो उसकी माँ हो।

लाली – पुत्रमोहात् तं किमपि न वदामि।
= पुत्रमोह के कारण उसको कुछ नहीं कहती हूँ।

ऋचा – एका सूक्तिः अस्ति।
= एक सूक्ति है।

ऋचा – लालने बहवो दोषाः, ताड़ने बहवो गुणाः।
= लाड़ में बहुत से दोष हैं, ताड़न में बहुत से गुण हैं।

ऋचा – अतः लालनेन सह यदाकदा ताड़नम् अपि आवश्यकं भवति।
= इसलिये लालन के साथ कभी कभी ताड़न भी आवश्यक होता है।

ओ3म्

144. संस्कृत वाक्याभ्यासः

पौत्रः – ओ पितामही ऽ पितामही !!
= ओ दादीजी ऽ दादीजी !!

पितामही – आम् वत्स, वद..!!
= हाँ बेटा, बोलो..!!

पौत्रः – मम प्रपितामहः भारतीयः न आसीत् वा ?
= मेरे परदादाजी भारतीय नहीं थे क्या ?

पितामही – तव प्रपितामहः तु भारतीयः एव आसीत्।
= तुम्हारे परदादा तो भारतीय ही थे।

पितामही – किमर्थम् एवं पृच्छसि ?
= ऐसा क्यों पूछ रहे हो ?

पौत्रः – पितामहस्य मञ्जूषायां अनेकानि पुस्तकानि सन्ति
= दादाजी के सन्दूक में अनेक पुस्तकें हैं।

पौत्रः – तानि पुस्तकानि प्रपितामहस्य सन्ति।
= वो पुस्तकेँ परदादाजी की हैं।

पितामही – तर्हि किं जातम् ?
= तो क्या हुआ ?

पौत्रः – तानि पुस्तकानि हिन्दी वा आँग्ल भाषायां न सन्ति।
= वो पुस्तकें हिन्दी या अंग्रेजी में नहीं हैं।

पौत्रः – तानि तु अन्यस्यां भाषायाम् सन्ति।
= वो तो किसी और भाषा में हैं।

पितामही – वत्स, तानि पुस्तकानि संस्कृत-भाषायाम् सन्ति।
= बेटा , वो पुस्तक संस्कृत भाषा में हैं।

पितामही – अस्माकं पूर्वजाः संस्कृत-भाषायां वदन्ति स्म।
= हमारे पूर्वज संस्कृत भाषा में बोलते थे।

पौत्रः – अधुना किमर्थं न वदामः ?
= अब क्यों नहीं बोलते हैं ?

(पितामही किमपि न वदति।
= दादीजी कुछ नहीं बोलती है।)

पौत्रः – उत्तरं ददातु पितामही !!
= उत्तर दीजिये न दादी जी !!

ओ3म्

145. संस्कृत वाक्याभ्यासः

पितामही पौत्रम् अवदत्।
= दादीजी ने पोते से कहा।

वत्स , आवां द्वौ एकं कार्यम् कुर्वः।
= बेटा, हम दोनों एक काम करते हैं।

प्रतिदिनं त्वं मया सह संस्कृत- भाषायां वदिष्यसि।
= हर रोज तुम मेरे साथ संस्कृत भाषा में बात करोगे।

अहमपि त्वया सह संस्कृत-संभाषणं करिष्यामि।
= मैं भी तुम्हारे साथ संस्कृत में बातचीत करुँगी।

आवां द्वौ संस्कृत-सुभाषितानि अपि गास्यामः।
= हम दोनों संस्कृत सुभाषित भी गाएँगे।

वत्स, अज्ञानतावशात् यत्किमपि अभवत्।
= बेटा, अज्ञानतावश जो भी हो गया।

तद् सर्वं विस्मरणीयम्।
= वो सब भूल जाना चाहिये।

सायंकाले यदा त्वं क्रीडसि तदा
= शाम को जब तुम खेलते हो तब

संस्कृत गीतानि अपि गास्यामः।
= संस्कृत गीत भी गाएँगे।

पौत्रः अवदत्।
= पोता बोला।

पितामहि ! बहु शोभनम्।
= दादीजी, बहुत अच्छा।

मम मित्राणि अपि आगमिष्यन्ति।
= मेरे मित्र भी आएँगे।

ओ मम श्रेष्ठा पितामहि !
= ओ मेरी अच्छी दादीजी !

ओ3म्

146. संस्कृत वाक्याभ्यासः

पितामही उत्तरं ददाति।
= दादीजी उत्तर देती हैं

वत्स, अहं यदा बालिका आसम्।
= बेटा, मैं जब बालिका थी।

तदानीम् अहमपि आंग्ल-विद्यालये पठितवती।
= तब मैं भी अंग्रेजी स्कूल में पढ़ी।

तव पितामहः अपि आंग्ल-माध्यमेन अपठत्।
= तुम्हारे दादाजी ने भी अंग्रेजी माध्यम से पढाई की।

तदनन्तरं तव पिता अपि आंग्लेन एव….
= उसके बाद तुम्हारे पिताजी ने भी अंग्रेजी में….

गृहे हिन्दी-भाषायां सम्वादः भवति स्म।
= घर में हिन्दी भाषा में सम्वाद होता था।

विद्यालये आंग्ल भाषायाम्।
= विद्यालय में अंग्रेजी भाषा में।

तस्मात् कारणात् संस्कृते वार्तालापः समाप्तः जातः।
= उसके कारण से संस्कृत में बातचीत समाप्त हो गई।

संस्कृत पुस्तकानाम् अध्ययनं समाप्तं जातम्।
= संस्कृत पुस्तकों का पढ़ना समाप्त हो गया।

समाजे अहम् एकाकी एव नास्मि।
= समाज में मैं अकेली नहीं हूँ।

मादृश्यः पितामह्यः अनेकाः सन्ति।
= मेरे जैसी दादियाँ बहुत हैं।

याः आंग्लाश्रिताः अभवन्।
= जो अंग्रेजी की आश्रित हो गईं।

सर्वे जनाः तथैव अभवन्।
= सभी वैसे ही हो गए।

ओ3म्

147. संस्कृत वाक्याभ्यासः

पञ्च मित्राणि एकसाकं यात्रां कुर्वन्ति।
= पाँच मित्र एक साथ यात्रा करते हैं।

सर्वे स्वां यानपेटिकाम् अनीतवन्तः सन्ति।
= सभी अपनी अटैची लाए हैं।

ओह सर्वेषां यानपेटिका तु एकसमाना एव।
= ओह सबकी अटैची तो एक समान है।

सर्वेषां यानपेटिकायाः वर्णः अपि एकसमानः।
= सभी की अटैची का रंग भी एक समान है।

आकारः अपि एकसमानः।
= आकार भी एक समान है।

मयङ्कः यानपेटिकायाम् ओम् लिखति।
= मयंक अटैची पर ओम् लिखता है।

सुधीरः तस्य नाम लिखति।
= सुधीर उसका नाम लिखता है।

कैलाशः यानपेटिकायां तारकं निर्माति।
= कैलाश अटैची पर तारा बनाता है।

यज्ञेशः पुष्पं निर्माति।
= यज्ञेश फूल बनाता है।

आलोकः भारतस्य मानचित्रं निर्माति।
= आलोक भारत का नक्शा बनाता है।

अनन्तरं ते सर्वे सुखेन रेलयाने शयनं कुर्वन्ति।
= बाद में वे सभी सुख से रेल में सो जाते हैं।

ओ3म्

148. संस्कृत वाक्याभ्यासः

सत्यघटना अस्ति एषा।
= ये सत्य घटना है।

विनीतः येन मार्गेण विद्यालयं गच्छति।
= विनीत जिस रास्ते से स्कूल जाता है।

तस्मिन् मार्गे बहवः कुक्कुराः सन्ति।
= उस रास्ते में बहुत से कुत्ते हैं।

वीथ्यां तु कुक्कुराः भवन्ति एव।
= गली में तो कुत्ते होते ही हैं।

तस्मिन् मार्गे सर्वेषां गृहे कुक्कुराः सन्ति।
= उस रास्ते में सबके घर कुत्ते हैं।

गृहे गृहे कुक्कुराः सन्ति।
= घर घर में कुत्ते हैं।

विनीतः यदा ततः गच्छति तदा,
= विनीत जब वहाँ से जाता है तब,

कुक्कुराः बुक्कन्ति।
= कुत्ते भौंकते हैं।

कुक्कुरान् दृष्ट्वा विनीतः धावति।
= कुत्तों को देखकर विनीत दौड़ता है।

कुक्कुराः तस्य पृष्ठतः धवन्ति
= कुत्ते उसके पीछे दौड़ते हैं।

अद्य एकः कुक्कुरः विनीतम् अकर्तयत्।
= आज एक कुत्ते ने विनीत को काट लिया।

तस्मात् कारणात् विनीतः मार्गे अपतत्।
= उस कारण से विनीत रास्ते में गिर गया।

विनीतः चिकित्सालये प्रविष्टः अस्ति।
= विनीत अस्पताल में भर्ती है।

ओ3म्

149. संस्कृत वाक्याभ्यासः

सा अद्य धनस्यूतं विस्मृतवती।
= वह आज पर्स (बटुआ) भूल गई।

तस्याः पार्श्वे अधुना धनं नास्ति।
= उसके पास अभी धन नहीं है।

तथापि सा वस्तूनि क्रीणाति।
= फिर भी वह वस्तुएँ खरीदती है।

धनं विना सा एकां शाटिकां क्रीणाति।
= धन के बिना वह साड़ी खरीदती है।

धनं विना सा अन्नादिकं क्रीणाति।
= धन के बिना वह ग्रोसरी खरीदती है।

धनं विना सा पुस्तकानि क्रीणाति।
= धन के बिना वह पुस्तकें खरीदती है।

धनं विना सा पुत्रस्य क्रीडनकानि क्रीणाति।
= धन के बिना वह पुत्र के खिलौने खरीदती है।

सा सर्वाणि वस्तूनि कथं क्रीणाति ?
= वह सारी वस्तुएँ कैसे खरीदती है ?

तस्याः पार्श्वे धनद-पत्रम् अस्ति।
= उसके पास डेबिट कार्ड है।

सा सर्वत्र धनद-पत्रस्य उपयोगं करोति।
= वह डेबिट कार्ड का उपयोग करती है।

धनद-पत्रेण अधुना क्रयणं सुकरं जातम्।
= डेबिट कार्ड से अब खरीदी सरल हो गई है।

ओ3म्

150. संस्कृत वाक्याभ्यासः

पितामहः – वत्स , एषः कपोतः अस्ति।
= बेटा ये कबूतर है।

पितामहः – एषः कः ?
= ये कौन है ?

पौत्रः – एषः कपोतः।
= ये कबूतर है।

पौत्रः – सः कः ?
= वो कौन है ?

पितामहः – सः अपि कपोतः।
= वो भी कबूतर है ।

पितामहः – सः श्वेत कपोतः।
= वह सफ़ेद कबूतर है।

पौत्रः – श्वेत कपोतः बहु सुन्दरः अस्ति।
= सफ़ेद कबूतर बहुत सुन्दर है।

पितामहः – आम् , सर्वे कपोताः सुन्दराः सन्ति।
= हाँ , सभी कबूतर सुन्दर हैं।

पितामहः – कपोताः बहु शान्ताः खगाः भवन्ति।
= कबूतर बहुत शान्त पक्षी होते हैं।

पौत्रः – पितामह ! पश्यतु।
= दादाजी, देखिये।

पौत्रः – कपोताः कणं खादन्ति।
= कबूतर दाना खा रहे हैं।

पितामहः – त्वम् अपि कपोतेभ्यः अन्नं देहि।
= तुम भी कबूतरों को अन्न दो।

LEAVE A REPLY

Please enter your comment!
Please enter your name here