२५. भक्षँ अदने, (अदनम्- भक्षणम्), भ्वादिगण ६३३, सेट्, उभयपदी, सकर्मक
लट् (वर्तमान काल) वर्तमाने लँट् (३/२/१२३) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षति भक्षतः भक्षन्ति
म.पु. भक्षसि भक्षथः भक्षथ
उ.पु. भक्षामि भक्षावः भक्षामः
लिट् (परोक्ष भूत) परोक्षे लिँट् (३/२/११५) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. बभक्ष बभक्षतुः बभक्षुः
म.पु. बभक्षिथ बभक्षथुः बभक्ष
उ.पु. बभक्ष बभक्षिव बभक्षिम
लुट् (अनद्यतन भविष्य) अनद्यतने लुँट् (३/३/१५) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षिता भक्षितारौ भक्षितारः
म.पु. भक्षितासि भक्षितास्थः भक्षितास्थ
उ.पु. भक्षितास्मि भक्षितास्वः भक्षितास्मः
लृट् (भविष्यत्) लृँट् शेषे च (३/३/१३) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षिष्यति भक्षिष्यतः भक्षिष्यन्ति
म.पु. भक्षिष्यसि भक्षिष्यथः भक्षिष्यथ
उ.पु. भक्षिष्यामि भक्षिष्यावः भक्षिष्यामः
लेट् (वेद में लिँङ् के अर्थ में) लिँङर्थे लेट् (३/४/७) पर.
प्र.पु. एकवचन द्विवचन बहुवचन
सिप् णित्-पक्ष
(अट्/आट्) (अट्/आट्) (अट्/आट्)
भक्षिषति/भक्षिषाति भक्षिषतः/भक्षिषातः भक्षिषन्ति/भक्षिषान्ति
भक्षिषत्/भक्षिषात् भक्षिषन्/भक्षिषान्
भक्षिषद्/भक्षिषाद्
सिप् अणित्-पक्ष
भक्षिषति/भक्षिषाति भक्षिषतः/भक्षिषातः भक्षिषन्ति/भक्षिषान्ति
भक्षिषत्/भक्षिषात् भक्षिषन्/भक्षिषान्
भक्षिषद्/भक्षिषाद्
सिप् अभाव-पक्ष
भक्षति/भक्षाति भक्षतः/भक्षातः भक्षन्ति/भक्षान्ति
भक्षत्/भक्षात् भक्षन्/भक्षान्
भक्षद्/भक्षाद्
म.पु. सिप् णित्-पक्ष
भक्षिषसि/भक्षिषासि भक्षिषथः/भक्षिषाथः भक्षिषथ/भक्षिषाथ
भक्षिषः/भक्षिषाः
सिप् अणित्-पक्ष
भक्षिषसि/भक्षिषासि भक्षिषथः/भक्षिषाथः भक्षिषथ/भक्षिषाथ
भक्षिषः/भक्षिषाः
सिप्-अभाव-पक्ष
भक्षसि/भक्षासि भक्षथः/भक्षाथः भक्षथ/भक्षाथ
भक्षः/भक्षाः
उ.पु. सिप् णित्-पक्ष
भक्षिषमि/भक्षिषामि भक्षिषवः/भक्षिषावः भक्षिषमः/भक्षिषामः
भक्षिषम्/भक्षिषाम् भक्षिषव/भक्षिषाव भक्षिषम/भक्षिषाम
सिप् अणित्-पक्ष
भक्षिषमि/भक्षिषामि भक्षिषवः/भक्षिषावः भक्षिषमः/भक्षिषामः
भक्षिषम्/भक्षिषाम् भक्षिषव/भक्षिषाव भक्षिषम/भक्षिषाम
सिप्-अभाव-पक्ष
भक्षमि/भक्षामि भक्षवः/भक्षावः भक्षमः/भक्षामः
भक्षम्/भक्षाम् भक्षव/भक्षाव भक्षम/भक्षाम
लोट् (विध्यादि अर्थ तथा आशीर्वचन) लोँट् च (३/३/१६५) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षतु/भक्षतात् भक्षताम् भक्षन्तु
म.पु. भक्ष/भक्षतात् भक्षतम् भक्षत
उ.पु. भक्षाणि भक्षाव भक्षाम
लङ् (अनद्यतन भूतकाल) अनद्यतने लँङ् (३/२/१११) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. अभक्षत् अभक्षताम् अभक्षन्
म.पु. अभक्षः अभक्षतम् अभक्षत
उ.पु. अभक्षम् अभक्षाव अभक्षाम
विधिलिङ् (विध्यादि अर्थ) विधिनिमन्त्रणामन्त्रणा-
धीष्टसम्प्रश्नप्रार्थनेषु लिँङ् (३/३/१६१) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षेत् भक्षेताम् भक्षेयुः
म.पु. भक्षेः भक्षेतम् भक्षेत
उ.पु. भक्षेयम् भक्षेव भक्षेम
आशीर्लिङ् (आशीर्वाद) आशिषि लिँङ्लोटौ (३/३/१७३) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्ष्यात् भक्ष्यास्ताम् भक्ष्यासुः
म.पु. भक्ष्याः भक्ष्यास्तम् भक्ष्यास्त
उ.पु. भक्ष्यासम् भक्ष्यास्व भक्ष्यास्म
लुङ् (सामान्यभूत) लुँङ् (३/२/११०) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. अभक्षीत् अभक्षिष्टाम् अभक्षिषुः
म.पु. अभक्षीः अभक्षिष्टम् अभक्षिष्ट
उ.पु. अभक्षिषम् अभक्षिष्व अभक्षिष्म
लृङ् (क्रियातिपत्ति= काम न होने पर) लिँङ्निमित्ते लृँङ् क्रियातिपत्तौ (३/३/१३९) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. अभक्षिष्यत् अभक्षिष्यताम् अभक्षिष्यन्
म.पु. अभक्षिष्यः अभक्षिष्यतम् अभक्षिष्यत
उ.पु. अभक्षिष्यम् अभक्षिष्याव अभक्षिष्याम
लट् (वर्तमान काल) वर्तमाने लँट् (३/२/१२३) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षते भक्षेते भक्षन्ते
म.पु. भक्षसे भक्षेथे भक्षध्वे
उ.पु. भक्षे भक्षावहे भक्षयामहे
लिट् (परोक्ष भूत) परोक्षे लिँट् (३/२/११५) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयांचक्रे भक्षयांचक्राते भक्षयांचक्रिरे
म.पु. भक्षयांचकृषे भक्षयांचक्राथे भक्षयांचकृढ्वे
उ.पु. भक्षयांचक्रे भक्षयांचकृवहे भक्षयांचकृमहे
प्र.पु. भक्षयांबभूव भक्षयांबभूवतुः भक्षयांबभूवुः
म.पु. भक्षयांबभूविथ भक्षयांबभूवथुः भक्षयांबभूव
उ.पु. भक्षयांबभूव भक्षयांबभूविव भक्षयांबभूविम
प्र.पु. भक्षयामास भक्षयामासतुः भक्षयामासुः
म.पु. भक्षयामासिथ भक्षयामासथुः भक्षयामास
उ.पु. भक्षयामास भक्षयामासिव भक्षयामासिम
लुट् (अनद्यतन भविष्य) अनद्यतने लुँट् (३/३/१५) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षिता भक्षितारौ भक्षितारः
म.पु. भक्षितासे भक्षितासाथे भक्षिताध्वे
उ.पु. भक्षिताहे भक्षितास्वहे भक्षितास्महे
लृट् (भविष्यत्) लृँट् शेषे च (३/३/१३) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षिष्यते भक्षिष्येते भक्षिष्यन्ते
म.पु. भक्षिष्यसे भक्षिष्येथे भक्षिष्यध्वे
उ.पु. भक्षिष्ये भक्षिष्यावहे भक्षिष्यामहे
लेट् (वेद में लिँङ् के अर्थ में) लिँङर्थे लेट् (३/४/७) आत्मनेपद
प्र.पु. एकवचन द्विवचन बहुवचन
सिप् णित्-पक्ष
(अट्/आट्) (अट्/आट्) (अट्/आट्)
भक्षिषतै/भक्षिषातै भक्षिषैते/भक्षिषैते भक्षिषन्तै/भक्षिषान्तै
भक्षिषते/भक्षिषाते भक्षिषन्ते/भक्षिषान्ते
सिप् अणित्-पक्ष
भक्षिषतै/भक्षिषातै भक्षिषैते/भक्षिषैते भक्षिषन्तै/भक्षिषान्तै
भक्षिषते/भक्षिषाते भक्षिषन्ते/भक्षिषान्ते
सिप् अभाव-पक्ष
भक्षतै/भक्षातै भक्षैते/भक्षैते भक्षन्तै/भक्षान्तै
भक्षते/भक्षाते भक्षन्ते/भक्षान्ते
म.पु. सिप् णित्-पक्ष
भक्षिषसै/भक्षिषासै भक्षिषैथे/भक्षिषैथे भक्षिषध्वै/भक्षिषाध्वै
भक्षिषसे/भक्षिषासे भक्षिषध्वे/भक्षिषाध्वे
सिप् अणित्-पक्ष
भक्षिषसै/भक्षिषासै भक्षिषैथे/भक्षिषैथे भक्षिषध्वै/भक्षिषाध्वै
भक्षिषसे/भक्षिषासे भक्षिषध्वे/भक्षिषाध्वे सिप्-अभाव-पक्ष
भक्षसै/भक्षासै भक्षैथे/भक्षैथे भक्षध्वै/भक्षाध्वै
भक्षसे/भक्षासे भक्षध्वे/भक्षाध्वे
उ.पु. सिप् णित्-पक्ष
भक्षिषै/भक्षिषै भक्षिषवहै/भक्षिषावहै भक्षिषमहै/भक्षिषामहै
भक्षिषे/भक्षिषै भक्षिषवहे/भक्षिषावहे भक्षिषमहे/भक्षिषामहे
सिप् अणित्-पक्ष
भक्षिषै/भक्षिषै भक्षिषवहै/भक्षिषावहै भक्षिषमहै/भक्षिषामहै
भक्षिषे/भक्षिषै भक्षिषवहे/भक्षिषावहे भक्षिषमहे/भक्षिषामहे
सिप्-अभाव-पक्ष
भक्षै/भक्षै भक्षवहै/भक्षावहै भक्षमहै/भक्षामहै
भक्षे/भक्षै भक्षवहे/भक्षावहे भक्षमहे/भक्षामहे
लोट् (विध्यादि अर्थ तथा आशीर्वचन) लोँट् च (३/३/१६५) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षताम् भक्षेताम् भक्षन्ताम्
म.पु. भक्षस्व भक्षेथाम् भक्षध्वम्
उ.पु. भक्षै भक्षावहै भक्षामहै
लङ् (अनद्यतन भूतकाल) अनद्यतने लँङ् (३/२/१११) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. अभक्षत अभक्षेताम् अभक्षन्त
म.पु. अभक्षथाः अभक्षयेथाम् अभक्षध्वम्
उ.पु. अभक्षे अभक्षावहि अभक्षामहि
विधिलिङ् (विध्यादि अर्थ) विधिनिमन्त्रणामन्त्रणा-
धीष्टसम्प्रश्नप्रार्थनेषु लिँङ् (३/३/१६१) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षेत भक्षेयाताम् भक्षेरन्
म.पु. भक्षेथाः भक्षेयाथाम् भक्षेध्वम्
उ.पु. भक्षेय भक्षेवहि भक्षेमहि
आशीर्लिङ् (आशीर्वाद) आशिषि लिँङ्लोटौ (३/३/१७३) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षिषीष्ट भक्षिषीयास्ताम् भक्षिषीरन्
म.पु. भक्षिषीष्ठाः भक्षिषीयास्थाम् भक्षिषीध्वम्
उ.पु. भक्षिषीय भक्षिषीवहि भक्षिषीमहि
लुङ् (सामान्यभूत) लुँङ् (३/२/११०) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. अभक्षिष्ट अभक्षिषाताम् अभक्षिषुः
म.पु. अभक्षिष्टाः अभक्षिषाथाम् अभक्षिध्वम्
उ.पु. अभक्षिषि अभक्षिष्वहि अभक्षिष्महि
लृङ् (क्रियातिपत्ति= काम न होने पर) लिँङ्निमित्ते लृँङ् क्रियातिपत्तौ (३/३/१३९) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. अभक्षिष्यत अभक्षिष्येताम् अभक्षिष्यन्त
म.पु. अभक्षिष्यथाः अभक्षिष्येथाम् अभक्षिष्यध्वम्
उ.पु. अभक्षिष्ये अभक्षिष्यावहि अभक्षिष्यामहि
२६. भक्षँ अदने, (अदनम्- भक्षणं, खादनम्, अभ्यवहारः), चुरादिगण २७, सेट्, उभयपदी, सकर्मक
लट् (वर्तमान काल) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयति भक्षयतः भक्षयन्ति
म.पु. भक्षयसि भक्षयथः भक्षयथ
उ.पु. भक्षयामि भक्षयावः भक्षयामः
लिट् (परोक्ष भूत) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयांचकार भक्षयांचक्रतुः भक्षयांचक्रुः
म.पु. भक्षयांचकर्थ भक्षयांचक्रथुः भक्षयांचक्र
उ.पु. भक्षयांचकार/ भक्षयांचकृव भक्षयांचकृम
भक्षयांचकर
लिट् (परोक्ष भूत) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयांबभूव भक्षयांबभूवतुः भक्षयांबभूवुः
म.पु. भक्षयांबभूविथ भक्षयांबभूवथुः भक्षयांबभूव
उ.पु. भक्षयांबभूव भक्षयांबभूविव भक्षयांबभूविम
लिट् (परोक्ष भूत) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयामास भक्षयामासतुः भक्षयामासुः
म.पु. भक्षयामासिथ भक्षयामासथुः भक्षयामास
उ.पु. भक्षयामास भक्षयामासिव भक्षयामासिम
लुट् (अनद्यतन भविष्यत्) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयिता भक्षयितारौ भक्षयितारः
म.पु. भक्षयितासि भक्षयितास्थः भक्षयितास्थ
उ.पु. भक्षयितास्मि भक्षयितास्वः भक्षयितास्मः
लृट् (भविष्यत्) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयिष्यति भक्षयिष्यतः भक्षयिष्यन्ति
म.पु. भक्षयिष्यसि भक्षयिष्यथः भक्षयिष्यथ
उ.पु. भक्षयिष्यामि भक्षयिष्यावः भक्षयिष्यामः
लेट् (वेद)
प्र.पु. एकवचन द्विवचन बहुवचन
सिप् णित्-पक्ष
(अट्/आट्) (अट्/आट्) (अट्/आट्)
भक्षायिषति/भक्षायिषाति भक्षायिषतः/भक्षायिषातः भक्षायिषन्ति/भक्षायिषान्ति
भक्षायिषत्/भक्षायिषात् भक्षायिषन्/भक्षायिषान्
भक्षायिषद्/भक्षायिषाद्
सिप् अणित्-पक्ष
भक्षयिषति/भक्षयिषाति भक्षयिषतः/भक्षयिषातः भक्षयिषन्ति/भक्षयिषान्ति
भक्षयिषत्/भक्षयिषात् भक्षयिषन्/भक्षयिषान्
भक्षयिषद्/भक्षयिषाद्
सिप् अभाव-पक्ष
भक्षयति/भक्षयाति भक्षयतः/भक्षयातः भक्षयन्ति/भक्षयान्ति
भक्षयत्/भक्षयात् भक्षयन्/भक्षयान्
भक्षयद्/भक्षयाद्
म.पु. सिप् णित्-पक्ष
भक्षायिषसि/भक्षायिषासि भक्षायिषथः/भक्षायिषाथः भक्षायिषथ/भक्षायिषाथ
भक्षायिषः/भक्षायिषाः
सिप् अणित्-पक्ष
भक्षयिषसि/भक्षयिषासि भक्षयिषथः/भक्षयिषाथः भक्षयिषथ/भक्षयिषाथ
भक्षयिषः/भक्षयिषाः
सिप्-अभाव-पक्ष
भक्षयसि/भक्षयासि भक्षयथः/भक्षयाथः भक्षयथ/भक्षयाथ
भक्षयः/भक्षयाः
उ.पु. सिप् णित्-पक्ष
भक्षायिषमि/भक्षायिषामि भक्षायिषवः/भक्षायिषावः भक्षायिषमः/भक्षायिषामः
भक्षायिषम्/भक्षायिषाम् भक्षायिषव/भक्षायिषाव भक्षायिषम/भक्षायिषाम
सिप् अणित्-पक्ष
भक्षयिषमि/भक्षयिषामि भक्षयिषवः/भक्षयिषावः भक्षयिषमः/भक्षयिषामः
भक्षयिषम्/भक्षयिषाम् भक्षयिषव/भक्षयिषाव भक्षयिषम/भक्षयिषाम
सिप्-अभाव-पक्ष
भक्षयमि/भक्षयामि भक्षयवः/भक्षयावः भक्षयमः/भक्षयामः
भक्षयम्/भक्षयाम् भक्षयव/भक्षयाव भक्षयम/भक्षयाम
लोट् (आज्ञा अर्थ) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयतु/भक्षयतात् भक्षयताम् भक्षयन्तु
म.पु. भक्षय/भक्षयतात् भक्षयतम् भक्षयत
उ.पु. भक्षयाणि भक्षयाव भक्षयाम
लङ् (अनद्यतन भूतकाल) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. अभक्षयत् अभक्षयताम् अभक्षयन्
म.पु. अभक्षयः अभक्षयतम् अभक्षयत
उ.पु. अभक्षयम् अभक्षयाव अभक्षयाम
विधिलिङ् (आज्ञा या चाहिए अर्थ) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयेत् भक्षयेताम् भक्षयेयुः
म.पु. भक्षयेः भक्षयेतम् भक्षयेत
उ.पु. भक्षयेयम् भक्षयेव भक्षयेम
आशीर्लिङ् (आशीर्वाद) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्ष्यात् भक्ष्यास्ताम् भक्ष्यासुः
म.पु. भक्ष्याः भक्ष्यास्तम् भक्ष्यास्त
उ.पु. भक्ष्यासम् भक्ष्यास्व भक्ष्यास्म
लुङ् (सामान्यभूत) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. अबभक्षत् अबभक्षताम् अबभक्षन्
म.पु. अबभक्षः अबभक्षतम् अबभक्षत
उ.पु. अबभक्षम् अबभक्षाव अबभक्षाम
लृङ् (हेतुहेतुमद् भविष्यत्) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. अभक्षयिष्यत् अभक्षयिष्यताम् अभक्षयिष्यन्
म.पु. अभक्षयिष्यः अभक्षयिष्यतम् अभक्षयिष्यत
उ.पु. अभक्षयिष्यम् अभक्षयिष्याव अभक्षयिष्याम
लट् (वर्तमान काल) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयते भक्षयेते भक्षयन्ते
म.पु. भक्षयसे भक्षयेथे भक्षयध्वे
उ.पु. भक्षये भक्षयावहे भक्षयामहे
लिट् (परोक्ष भूत) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयांचक्रे भक्षयांचक्राते भक्षयांचक्रिरे
म.पु. भक्षयांचकृषे भक्षयांचक्राथे भक्षयांचकृढ्वे
उ.पु. भक्षयांचक्रे भक्षयांचकृवहे भक्षयांचकृमहे
लिट् (परोक्ष भूत) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयांबभूव भक्षयांबभूवतुः भक्षयांबभूवुः
म.पु. भक्षयांबभूविथ भक्षयांबभूवथुः भक्षयांबभूव
उ.पु. भक्षयांबभूव भक्षयांबभूविव भक्षयांबभूविम
लिट् (परोक्ष भूत) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयामास भक्षयामासतुः भक्षयामासुः
म.पु. भक्षयामासिथ भक्षयामासथुः भक्षयामास
उ.पु. भक्षयामास भक्षयामासिव भक्षयामासिम
लुट् (अनद्यतन भविष्यत्) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयिता भक्षयितारौ भक्षयितारः
म.पु. भक्षयितासे भक्षयितासाथे भक्षयिताध्वे
उ.पु. भक्षयिताहे भक्षयितास्वहे भक्षयितास्महे
लृट् (भविष्यत्) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयिष्यते भक्षयिष्येते भक्षयिष्यन्ते
म.पु. भक्षयिष्यसे भक्षयिष्येथे भक्षयिष्यध्वे
उ.पु. भक्षयिष्ये भक्षयिष्यावहे भक्षयिष्यामहे
लेट् (वेद) आत्मनेपद
प्र.पु. एकवचन द्विवचन बहुवचन
सिप् णित्-पक्ष
(अट्/आट्) (अट्/आट्) (अट्/आट्)
भक्षायिषतै/भक्षायिषातै भक्षायिषैते/भक्षायिषैते भक्षायिषन्तै/भक्षायिषान्तै
भक्षायिषते/भक्षायिषाते भक्षायिषन्ते/भक्षायिषान्ते
सिप् अणित्-पक्ष
भक्षयिषतै/भक्षयिषातै भक्षयिषैते/भक्षयिषैते भक्षयिषन्तै/भक्षयिषान्तै
भक्षयिषते/भक्षयिषाते भक्षयिषन्ते/भक्षयिषान्ते
सिप् अभाव-पक्ष
भक्षयतै/भक्षयातै भक्षयैते/भक्षयैते भक्षयन्तै/भक्षयान्तै
भक्षयते/भक्षयाते भक्षयन्ते/भक्षयान्ते
म.पु. सिप् णित्-पक्ष
भक्षायिषसै/भक्षायिषासै भक्षायिषैथे/भक्षायिषैथे भक्षायिषध्वै/भक्षायिषाध्वै
भक्षायिषसे/भक्षायिषासे भक्षायिषध्वे/भक्षायिषाध्वे
सिप् अणित्-पक्ष
भक्षयिषसै/भक्षयिषासै भक्षयिषैथे/भक्षयिषैथे भक्षयिषध्वै/भक्षयिषाध्वै
भक्षयिषसे/भक्षयिषासे भक्षयिषध्वे/भक्षयिषाध्वे
सिप्-अभाव-पक्ष
भक्षयसै/भक्षयासै भक्षयैथे/भक्षयैथे भक्षयध्वै/भक्षयाध्वै
भक्षयसे/भक्षयासे भक्षयध्वे/भक्षयाध्वे
उ.पु. सिप् णित्-पक्ष
भक्षायिषै/भक्षायिषै भक्षायिषवहै/भक्षायिषावहै भक्षायिषमहै/भक्षायिषामहै
भक्षायिषे/भक्षायिषै भक्षायिषवहे/भक्षायिषावहे भक्षायिषमहे/भक्षायिषामहे
सिप् अणित्-पक्ष
भक्षयिषै/भक्षयिषै भक्षयिषवहै/भक्षयिषावहै भक्षयिषमहै/भक्षयिषामहै
भक्षयिषे/भक्षयिषै भक्षयिषवहे/भक्षयिषावहे भक्षयिषमहे/भक्षयिषामहे
सिप्-अभाव-पक्ष
भक्षयै/भक्षयै भक्षयवहै/भक्षयावहै भक्षयमहै/भक्षयामहै
भक्षये/भक्षयै भक्षयवहे/भक्षयावहे भक्षयमहे/भक्षयामहे
लोट् (आज्ञा अर्थ) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयताम् भक्षयेताम् भक्षयन्ताम्
म.पु. भक्षयस्व भक्षयेथाम् भक्षयध्वम्
उ.पु. भक्षयै भक्षयावहै भक्षयामहै
लङ् (अनद्यतन भूतकाल) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. अभक्षयत अभक्षयेताम् अभक्षयन्त
म.पु. अभक्षयथाः अभक्षयेथाम् अभक्षयध्वम्
उ.पु. अभक्षये अभक्षयावहि अभक्षयामहि
विधिलिङ् (आज्ञा या चाहिए अर्थ) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयेत भक्षयेयाताम् भक्षयेरन्
म.पु. भक्षयेथाः भक्षयेयाथाम् भक्षयेध्वम्
उ.पु. भक्षयेय भक्षयेवहि भक्षयेमहि
आशीर्लिङ् (आशीर्वाद) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. भक्षयिषीष्ट भक्षयिषीयास्ताम् भक्षयिषीरन्
म.पु. भक्षयिषीष्ठाः भक्षयिषीयास्थाम् भक्षयिषीध्वम्
उ.पु. भक्षयिषीय भक्षयिषीवहि भक्षयिषीमहि
लुङ् (सामान्यभूत) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. अबभक्षत अबभक्षेताम् अबभक्षन्त
म.पु. अबभक्षथाः अबभक्षेथाम् अबभक्षध्वम्
उ.पु. अबभक्षे अबभक्षावहि अबभक्षामहि
लृङ् (हेतुहेतुमद् भविष्यत्) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. अभक्षयिष्यत अभक्षयिष्येताम् अभक्षयिष्यन्त
म.पु. अभक्षयिष्यथाः अभक्षयिष्येथाम् अभक्षयिष्यध्वम्
उ.पु. अभक्षयिष्ये अभक्षयिष्यावहि अभक्षयिष्यामहि