23. चिति स्मृत्याम्, (स्मृतिः – चिन्तनम्, स्मरणम्, चिन्ता), चुरादिगण 2, सेट्, उभयपदी, सकर्मक
लट् (वर्तमान काल) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. चिन्तयति चिन्तयतः चिन्तयन्ति
म.पु. चिन्तयसि चिन्तयथः चिन्तयथ
उ.पु. चिन्तयामि चिन्तयावः चिन्तयामः
लिट् (परोक्ष भूत) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. चिन्तयांचकार चिन्तयांचक्रतुः चिन्तयांचक्रुः
म.पु. चिन्तयांचकर्थ चिन्तयांचक्रथुः चिन्तयांचक्र
उ.पु. चिन्तयांचकार/ चिन्तयांचकृव चिन्तयांचकृम
चिन्तयांचकर
प्र.पु. चिन्तयांबभूव चिन्तयांबभूवतुः चिन्तयांबभूवुः
म.पु. चिन्तयांबभूविथ चिन्तयांबभूवथुः चिन्तयांबभूव
उ.पु. चिन्तयांबभूव चिन्तयांबभूविव चिन्तयांबभूविम
प्र.पु. चिन्तयामास चिन्तयामासतुः चिन्तयामासुः
म.पु. चिन्तयामासिथ चिन्तयामासथुः चिन्तयामास
उ.पु. चिन्तयामास चिन्तयामासिव चिन्तयामासिम
लुट् (अनद्यतन भविष्यत्) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. चिन्तयिता चिन्तयितारौ चिन्तयितारः
म.पु. चिन्तयितासि चिन्तयितास्थः चिन्तयितास्थ
उ.पु. चिन्तयितास्मि चिन्तयितास्वः चिन्तयितास्म
लृट् (भविष्यत्) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. चिन्तयिष्यति चिन्तयिष्यतः चिन्तयिष्यत
म.पु. चिन्तयिष्यसि चिन्तयिष्यथः चिन्तयिष्यथ
उ.पु. चिन्तयिष्यामि चिन्तयिष्यावः चिन्तयिष्यामः
लेट् (वेद)
प्र.पु. एकवचन द्विवचन बहुवचन
सिप् णित्-पक्ष
(अट्/आट्) (अट्/आट्) (अट्/आट्)
चिन्तायिषति/चिन्तायिषाति चिन्तायिषतः/चिन्तायिषातः चिन्तायिषन्ति/चिन्तायिषान्ति
चिन्तायिषत्/चिन्तायिषात् चिन्तायिषन्/चिन्तायिषान्
चिन्तायिषद्/चिन्तायिषाद्
सिप् अणित्-पक्ष
चिन्तयिषति/चिन्तयिषाति चिन्तयिषतः/चिन्तयिषातः चिन्तयिषन्ति/चिन्तयिषान्ति
चिन्तयिषत्/चिन्तयिषात् चिन्तयिषन्/चिन्तयिषान्
चिन्तयिषद्/चिन्तयिषाद्
सिप् अभाव-पक्ष
चिन्तयति/चिन्तयाति चिन्तयतः/चिन्तयातः चिन्तयन्ति/चिन्तयान्ति
चिन्तयत्/चिन्तयात् चिन्तयन्/चिन्तयान्
चिन्तयद्/चिन्तयाद्
म.पु. सिप् णित्-पक्ष
चिन्तायिषसि/चिन्तायिषासि चिन्तायिषथः/चिन्तायिषाथः चिन्तायिषथ/चिन्तायिषाथ
चिन्तायिषः/चिन्तायिषाः
सिप् अणित्-पक्ष
चिन्तयिषसि/चिन्तयिषासि चिन्तयिषथः/चिन्तयिषाथः चिन्तयिषथ/चिन्तयिषाथ
चिन्तयिषः/चिन्तयिषाः
सिप्-अभाव-पक्ष
चिन्तयसि/चिन्तयासि चिन्तयथः/चिन्तयाथः चिन्तयथ/चिन्तयाथ
चिन्तयः/चिन्तयाः
उ.पु. सिप् णित्-पक्ष
चिन्तायिषमि/चिन्तायिषामि चिन्तायिषवः/चिन्तायिषावः चिन्तायिषमः/चिन्तायिषामः
चिन्तायिषम्/चिन्तायिषाम् चिन्तायिषव/चिन्तायिषाव चिन्तायिषम/चिन्तायिषाम
सिप् अणित्-पक्ष
चिन्तयिषमि/चिन्तयिषामि चिन्तयिषवः/चिन्तयिषावः चिन्तयिषमः/चिन्तयिषामः
चिन्तयिषम्/चिन्तयिषाम् चिन्तयिषव/चिन्तयिषाव चिन्तयिषम/चिन्तयिषाम
सिप्-अभाव-पक्ष
चिन्तयमि/चिन्तयामि चिन्तयवः/चिन्तयावः चिन्तयमः/चिन्तयामः
चिन्तयम्/चिन्तयाम् चिन्तयव/चिन्तयाव चिन्तयम/चिन्तयाम
लोट् (आज्ञा अर्थ) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. चिन्तयतु/चिन्तयतात् चिन्तयताम् चिन्तयन्तु
म.पु. चिन्तय/चिन्तयतात् चिन्तयतम् चिन्तयत
उ.पु. चिन्तयानि चिन्तयाव चिन्तयाम
लङ् (अनद्यतन भूतकाल) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. अचिन्तयत् अचिन्तयताम् अचिन्तयन्
म.पु. अचिन्तयः अचिन्तयतम् अचिन्तयत
उ.पु. अचिन्तयम् अचिन्तयाव अचिन्तयाम
विधिलिङ् (आज्ञा या चाहिए अर्थ) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. चिन्तयेत् चिन्तयेताम् चिन्तयेयुः
म.पु. चिन्तयेः चिन्तयेतम् चिन्तयेत
उ.पु. चिन्तयेयम् चिन्तयेव चिन्तयेम
आशीर्लिङ् (आशीर्वाद) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. चिन्त्यात् चिन्त्यास्ताम् चिन्त्यासुः
म.पु. चिन्त्याः चिन्त्यास्तम् चिन्त्यास्त
उ.पु. चिन्त्यासम् चिन्त्यास्व चिन्त्यास्म
लुङ् (सामान्यभूत) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. अचिचिन्तत् अचिचिन्तताम् अचिचिन्तन्
म.पु. अचिचिन्तः अचिचिन्ततम् अचिचिन्तत
उ.पु. अचिचिन्तम् अचिचिन्ताव अचिचिन्ताम
लृङ् (हेतुहेतुमद् भविष्यत्) पर.
एकवचन द्विवचन बहुवचन
प्र.पु. अचिन्तयिष्यत् अचिन्तयिष्यताम् अचिन्तयिष्यन्
म.पु. अचिन्तयिष्यः अचिन्तयिष्यतम् अचिन्तयिष्यत
उ.पु. अचिन्तयिष्यम् अचिन्तयिष्याव अचिन्तयिष्याम
लट् (वर्तमान काल) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. चिन्तयते चिन्तयेते चिन्तयन्ते
म.पु. चिन्तयसे चिन्तयेथे चिन्तयध्वे
उ.पु. चिन्तये चिन्तयावहे चिन्तयामहे
लिट् (परोक्ष भूत) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. चिन्तयांचक्रे चिन्तयांचक्राते चिन्तयांचक्रिरे
म.पु. चिन्तयांचकृषे चिन्तयांचक्राथे चिन्तयांचकृढ्वे
उ.पु. चिन्तयांचक्रे चिन्तयांचकृवहे चिन्तयांचकृमहे
प्र.पु. चिन्तयांबभूव चिन्तयांबभूवतुः चिन्तयांबभूवुः
म.पु. चिन्तयांबभूविथ चिन्तयांबभूवथुः चिन्तयांबभूव
उ.पु. चिन्तयांबभूव चिन्तयांबभूविव चिन्तयांबभूविम
प्र.पु. चिन्तयामास चिन्तयामासतुः चिन्तयामासुः
म.पु. चिन्तयामासिथ चिन्तयामासथुः चिन्तयामास
उ.पु. चिन्तयामास चिन्तयामासिव चिन्तयामासिम
लुट् (अनद्यतन भविष्य) अनद्यतने लँुट् (3/3/15)
प्र.पु. चिन्तयिता चिन्तयितारौ चिन्तयितारः
म.पु. चिन्तयितासे चिन्तयितासाथे चिन्तयिताध्वे
उ.पु. चिन्तयिताहे चिन्तयितास्वहे चिन्तयितास्महे
लृट् (भविष्यत्) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. चिन्तयिष्यते चिन्तयिष्येते चिन्तयिष्यन्ते
म.पु. चिन्तयिष्यसे चिन्तयिष्येथे चिन्तयिष्यध्वे
उ.पु. चिन्तयिष्ये चिन्तयिष्यावहे चिन्तयिष्यामहे
लेट् (वेद) आत्मनेपद
प्र.पु. एकवचन द्विवचन बहुवचन
सिप् णित्-पक्ष
(अट्/आट्) (अट्/आट्) (अट्/आट्)
चिन्तायिषतै/चिन्तायिषातै चिन्तायिषैते/चिन्तायिषैते चिन्तायिषन्तै/चिन्तायिषान्तै
चिन्तायिषते/चिन्तायिषाते चिन्तायिषन्ते/चिन्तायिषान्ते
सिप् अणित्-पक्ष
चिन्तयिषतै/चिन्तयिषातै चिन्तयिषैते/चिन्तयिषैते चिन्तयिषन्तै/चिन्तयिषान्तै
चिन्तयिषते/चिन्तयिषाते चिन्तयिषन्ते/चिन्तयिषान्ते
सिप् अभाव-पक्ष
चिन्तयतै/चिन्तयातै चिन्तयैते/चिन्तयैते चिन्तयन्तै/चिन्तयान्तै
चिन्तयते/चिन्तयाते चिन्तयन्ते/चिन्तयान्ते
म.पु. सिप् णित्-पक्ष
चिन्तायिषसै/चिन्तायिषासै चिन्तायिषैथे/चिन्तायिषैथे चिन्तायिषध्वै/चिन्तायिषाध्वै
चिन्तायिषसे/चिन्तायिषासे चिन्तायिषध्वे/चिन्तायिषाध्वे
सिप् अणित्-पक्ष
चिन्तयिषसै/चिन्तयिषासै चिन्तयिषैथे/चिन्तयिषैथे चिन्तयिषध्वै/चिन्तयिषाध्वै
चिन्तयिषसे/चिन्तयिषासे चिन्तयिषध्वे/चिन्तयिषाध्वे
सिप्-अभाव-पक्ष
चिन्तयसै/चिन्तयासै चिन्तयैथे/चिन्तयैथे चिन्तयध्वै/चिन्तयाध्वै
चिन्तयसे/चिन्तयासे चिन्तयध्वे/चिन्तयाध्वे
उ.पु. सिप् णित्-पक्ष
चिन्तायिषै/चिन्तायिषै चिन्तायिषवहै/चिन्तायिषावहै चिन्तायिषमहै/चिन्तायिषामहै
चिन्तायिषे/चिन्तायिषै चिन्तायिषवहे/चिन्तायिषावहे चिन्तायिषमहे/चिन्तायिषामहे
सिप् अणित्-पक्ष
चिन्तयिषै/चिन्तयिषै चिन्तयिषवहै/चिन्तयिषावहै चिन्तयिषमहै/चिन्तयिषामहै
चिन्तयिषे/चिन्तयिषै चिन्तयिषवहे/चिन्तयिषावहे चिन्तयिषमहे/चिन्तयिषामहे
सिप्-अभाव-पक्ष
चिन्तयै/चिन्तयै चिन्तयवहै/चिन्तयावहै चिन्तयमहै/चिन्तयामहै
चिन्तये/चिन्तयै चिन्तयवहे/चिन्तयावहे चिन्तयमहे/चिन्तयामहे
लोट् (आज्ञा अर्थ) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. चिन्तयताम् चिन्तयेताम् चिन्तयन्ताम्
म.पु. चिन्तयस्व चिन्तयेथाम् चिन्तयध्वम्
उ.पु. चिन्तयै चिन्तयावहै चिन्तयामहै
लङ् (अनद्यतन भूतकाल) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. अचिन्तयत अचिन्तयेताम् अचिन्तयन्त
म.पु. अचिन्तयथाः अचिन्तयेथाम् अचिन्तयध्वम्
उ.पु. अचिन्तये अचिन्तयावहि अचिन्तयामहि
विधिलिङ् (आज्ञा या चाहिए अर्थ) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. चिन्तयेत चिन्तयेयाताम् चिन्तयेरन्
म.पु. चिन्तयेथाः चिन्तयेयाथाम् चिन्तयेध्वम्
उ.पु. चिन्तयेय चिन्तयेवहि चिन्तयेमहि
आशीर्लिङ् (आशीर्वाद) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. चिन्तयिषीष्ट चिन्तयिषीयास्ताम् चिन्तयिषीरन्
म.पु. चिन्तयिषीष्ठाः चिन्तयिषीयास्थाम् चिन्तयिषीध्वम्
चिन्तयिषीढ्वम्
उ.पु. चिन्तयिषीय चिन्तयिषीवहि चिन्तयिषीमहि
लुङ् (सामान्यभूत) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. अचिचिन्तत अचिचिन्तेताम् अचिचिन्तन्त
म.पु. अचिचिन्तथाः अचिचिन्तेथाम् अचिचिन्तध्वम्
उ.पु. अचिचिन्ते अचिचिन्तावहि अचिचिन्तामहि
लृङ् (हेतुहेतुमद् भविष्यत्) आ.
एकवचन द्विवचन बहुवचन
प्र.पु. अचिन्तयिष्यत अचिन्तयिष्येताम् अचिन्तयिष्यन्त
म.पु. अचिन्तयिष्यथाः अचिन्तयिष्येथाम् अचिन्तयिष्यध्वम्
उ.पु. अचिन्तयिष्ये अचिन्तयिष्यावहि अचिन्तयिष्यामहि