संस्कृत सीखें

०००१ सरल संस्कृत अनुवाद अभ्यास

समादरणीय महानुभावों आप को जानकर प्रसन्नता होवे कि आचार्य अखिलेश जी जो आदीपुर कच्छ गुजरात निवासी हैं ने विगत...

०००२ सरल संस्कृत अनुवाद अभ्यास

समादरणीय महानुभावों आप को जानकर प्रसन्नता होवे कि आचार्य अखिलेश जी जो आदीपुर कच्छ गुजरात निवासी हैं ने विगत...

०००३ सरल संस्कृत अनुवाद अभ्यास

ओ३म् १६ संस्कृत वाक्याभ्यासः प्रातः पञ्चवादने राजकोटं प्रति गच्छन् अस्मि ।= राजकोट की ओर जा रहा हूँ । राजकोटे कार्यालयस्य कार्यार्थं गच्छामि।= कार्यालय...

०००४ सरल संस्कृत अनुवाद अभ्यास पाठ २६ से ३०

ओ३म् २६ संस्कृत वाक्याभ्यासः सः गाढ निद्रायाम् अस्ति।= वह गहरी नींद में है तस्य गृहे चौरः प्रविष्टः= उसके घर में चोर घुसा...

०००५ सरल संस्कृत अनुवाद अभ्यास पाठ ३१ से ४०

ओ३म् ३१. संस्कृत वाक्याभ्यासः अलं भोः..!= बस जी किमर्थं तस्य परिहासं कुर्वन्ति सर्वे ?= सब उसका मजाक क्यों उड़ा रहे हैं ? अलं...

०००६ सरल संस्कृत अनुवाद अभ्यास पाठ ४१ से ५०

ओ३म् ४१. संस्कृत वाक्याभ्यासः योगेन्द्रः श्रेष्ठः धावकः अस्ति ।= योगेंद्र अच्छा धावक (एथलीट) है सः बहु शिप्रं धावति।= वह बहुत तेज दौड़ता...

०००७ सरल संस्कृत अनुवाद अभ्यास पाठ ५१ से ६०

ओ३म् ५१. संस्कृत वाक्याभ्यासः तस्मिन् काले अधर्मः अवर्धत।= उस समय अधर्म बढ़ गया था (वर्धितम् आसीत्) तस्मिन् समये अनेके दुराचारिणः आसन्।= उस...

०००८ सरल संस्कृत अनुवाद अभ्यास पाठ ७१ से ८०

७१. संस्कृत वाक्याभ्यासः पत्नी – श्रृणोति वा ?= सुनते हैं ? विनय दुग्धं न पिबति।= विनय दूध नहीं पी रहा है किञ्चित्...

०००९ सरल संस्कृत अनुवाद अभ्यास पाठ ८१ से ९०

ओ३म् ८१. संस्कृत वाक्याभ्यासः अहम् = मैं पुरातनानि वस्तूनि निष्कासयामि।= पुरानी वस्तुओं को निकाल रहा हूँ । भग्नानि वस्तूनि निष्कासयामि।= टूटी हुई चीजें...

००१० सरल संस्कृत अनुवाद अभ्यास पाठ ९१ से १००

ओ३म् ९१. संस्कृत वाक्याभ्यासः युवकः – अहम् आसम्।= मैं था । युवती – अहम् आसम्।= मैं थी युवकः – अहं बालकः आसम्।= मैं...