118 अष्टाध्यायी सूत्राभ्यास 3_4_21 से 30 October 29, 2019 By Arun Aryaveer Download समानकर्तृकयोः पूर्वकाले (क्त्वा, धातोः, प्रत्ययः, परश्च) (3/4/21) आभीक्ष्ण्ये णमुल् च क्त्वा, धातोः, प्रत्ययः, परश्च) 3/4/22) न यद्यनाकाङ्क्षे (आभीक्ष्ण्ये णमुल्, समानकर्तृकयोः पूर्वकाले, क्त्वा, धातोः, प्रत्ययः, परश्च) (3/4/23) विभाषाग्रेप्रथमपूर्वेषु (समानकर्तृकयोः पूर्वकाले, क्त्वा, णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/24) कर्मण्याक्रोशे कृञः खमुँञ् (समानकर्तृकयोः पूर्वकाले, धातोः, प्रत्ययः, परश्च) (3/4/25) स्वादुमि णमुँल् (कृञः, समानकर्तृकयोः पूर्वकाले, धातोः, प्रत्ययः, परश्च) (3/4/26) अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् (णमुल्, कृञः, धातोः, प्रत्ययः, परश्च) (3/4/27) यथातथयोरसूयाप्रतिवचने (सिद्धाप्रयोगः, णमुल्, कृञः, धातोः, प्रत्ययः, परश्च) (3/4/28) कर्मणि दृशिविदोः साकल्ये (णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/29) यावति विन्दजीवोः (णमुल्, धातोः, प्रत्ययः, परश्च) (3/4/30)