०७५ स. प्र. कवितामृत चतुर्थ समुल्लास (२६) चतुर्थ समुल्लासःभाग (२६) प्रश्न (गृहस्थाश्रम महिमा) गृह आश्रम सब सों बड़ा, अथ छोटा महाराज। चारहु आश्रम में बड़ा, हित कर कोन समाज ? उत्तर (चौपाई) चारहुं आश्रम हैं…
०७४ स. प्र. कवितामृत चतुर्थ समुल्लास (२५) चतुर्थ समुल्लासःभाग (२५) पतितोऽपि द्विजः श्रेष्ठो न च शूद्रो जितेन्द्रियः। निर्दुग्धा चापि गौः पूज्या न च दुग्धवती खरी।। १।। अश्वालम्भं गवालम्भं सन्यासं पलपैत्रिकम्। देवराच्च सुतोत्पत्तिं कलौ प९च विवर्जयेत्।।२।।…
०७३ स. प्र. कवितामृत चतुर्थ समुल्लास (२४) चतुर्थ समुल्लासःभाग (२४) दोहा अंबिका अंबालिका अंबा तीनों नार। तीनों विधवा छाँड़ कर, चले गये भर्तार।। उन तीनों ने ब्यास नियोगे, सन्तति हेतु भोग पुन भोगे। विदुर…
०७२ स. प्र. कवितामृत चतुर्थ समुल्लास (२३) चतुर्थ समुल्लासःभाग (२३) कुह स्विद्दोषा कुह वस्तौरविश्ना कुहांभिपित्वं करतः कुहोषतुः। को वा शयुत्रा विधवैव देवरं मर्य्यं न योषा कृणुते सधस्थ आ।।१।। – ऋ मं० १० । सू० ४० ।…
०७१ स. प्र. कवितामृत चतुर्थ समुल्लास (२२) चतुर्थ समुल्लासःभाग (२२) इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु। दशास्यां पुत्राना धेहि पतिमेकादशं कृधि।। – ऋ० । मं० १० । सू० ८५ । मं० ४५।। इन्द्र! वीर्य्य के…
०७० स. प्र. कवितामृत चतुर्थ समुल्लास (२१) चतुर्थ समुल्लासःभाग (२१) प्रश्न वंश नष्ट हो जायगा, रहे न कुल में कोय। जो नहीं पुनर्विवाहिये, कौन देयगा तोय।। चौपाई ताँते समुचित पुनर्विवाहा, इस के बिना न होय…
०६९ स. प्र. कवितामृत चतुर्थ समुल्लास (२०) चतुर्थ समुल्लासःभाग (२०) शूद्र लक्षण शूद्र जीविका द्विज आधीना, सेवा करे परम परवीना। सुन्दर स्वादु पचे रसोई, जो जो खाय प्रशसें सोई। उसके घर यदि होवे शादी, खान…
०६८ स. प्र. कवितामृत चतुर्थ समुल्लास (१९) चतुर्थ समुल्लासःभाग (१९) मूर्खं लक्षण अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः। अर्थांश्चाऽकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः।। १ ।। अनाहूतः प्रविशति ह्यपृष्टो बहु भाषते। अविश्वस्ते विश्वसिति मूढचेता नराधमः।। २।। –…
०६७ स. प्र. कवितामृत चतुर्थ समुल्लास (१८) चतुर्थ समुल्लासःभाग (१८) अथ अध्यापक लक्षण आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता। यमर्था नायकर्षन्ति स वै पण्डित उच्यते।। १ ।। निषेवते प्रशस्तानि निन्दितानि न सेवते। अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम्।। २ ।।…
०६६ स. प्र. कवितामृत चतुर्थ समुल्लास (१७) चतुर्थ समुल्लासःभाग (१७) दृढ़कारी मृदुर्दान्तः क्रूराचारैरसंवसन्। अहिंस्त्रो दमदानाभ्यां जयेत्स्वर्गं तथाव्रतः।।१।। वाच्यर्थानियताः सर्वेवाड्मूला वाग्विनिःसृताः। तां तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः।।२।। आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः। आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम्।। ३ ।।…
०६५ स. प्र. कवितामृत चतुर्थ समुल्लास (१६) चतुर्थ समुल्लासःभाग (१६) धर्मं शनैः सच्चिनुयाद् वल्मीकमिव पुत्तिकाः। परलोकसहायर्थं सर्वलोकान्यपीडयन्।। १ ।। नामुत्र हि सहायार्थं पिता माता च तिष्ठतः। न पुत्रदारं न ज्ञातिधर्मस्तिष्ठति केवलः।। २ ।। एकः…
०६४ स. प्र. कवितामृत चतुर्थ समुल्लास (१५) चतुर्थ समुल्लासःभाग (१५) ऋत्विक् पुरोहिताचाय्यैंर्मातुलातिथिसंश्रितैः। बालवृद्धातुरेवैंद्यैज्ञर्ज्ञतिसम्बन्धिबान्धवैः।। १ ।। मातापितृभ्यां यामिभिर्भ्रात्रा पुत्रेण भार्यया। दुहित्रा दासवर्गेण विवादं न समाचरेत् ।। २ ।। मनु. ४ । १७९-१८० ऋत्विक यज्ञ…