००१७ सरल संस्कृत अनुवाद अभ्यास पाठ २०१ से २३०

0
240

ओ३म्

२०१ संस्कृत वाक्याभ्यासः

शिक्षा , कल्प , निरुक्त , व्याकरण , छन्द और ज्योतिष ये छः वेदाङ्ग हैं । प्राचीन समय में इनकी विद्या को प्राप्त करना अनिवार्य था।

आज हम सभी को व्याकरण-विमुख बना दिया गया है। परन्तु व्याकरण-विमुख रह कर भी हम संस्कृताभ्यास तो कर ही सकते हैं।

प्रतिदिन के सम्वादों में एक सम्वाद या वाक्य हम सभी अवश्य बोला करते हैं

” मैं क्या करूँगा / क्या करूँगी ? ”

अहं गमिष्यामि
अहम् उद्यानं गमिष्यामि
सायंकाले अहम् उद्यानं गमिष्यामि

अहं पठिष्यामि
अहं वदिष्यामि
अहं खादिष्यामि
अहं चलिष्यामि
अहं पास्यामि = मैं पिऊँगा

अहं दास्यामि = मैं दूँगा

अहं मेलिष्यामि = मैं मिलूँगा
अहं लेखिष्यामि = मैं लिखूँगा

अहं नेष्यामि = मैं ले जाऊँगा
अहम् आनेष्यामि = मैं लाऊँगा

अहं द्रक्ष्यामि = मैं देखूँगा
अहं प्रक्ष्यामि = मैं पूछूँगा

अहं श्रोष्यामि = मैं सुनूँगा

अहं स्थापयिष्यामि = मैं रखूँगा

छोटे छोटे सरल सरल संस्कृत वाक्य बोलते जाइए , संस्कृत में पारंगत बनते जाइए।

ओ३म्

२०२ . संस्कृत वाक्याभ्यासः

माता – उत्थितवान् वत्स !
= जग गए बेटा !

पुत्रः – आम् उत्थितवान् अम्ब !
= हाँ जाग गया माँ

माता – पितुः चरणस्पर्शं कृतवान् वा ?
= पिता के पैर छुए ?

पुत्रः – आम् अम्ब !
= हाँ माँ

– भवत्याः अपि चरणस्पर्शं कृतवान् ।
= आपके भी चरण छू लिये।

माता – आं वत्स ! ज्येष्ठानां चरणस्पर्श: करणीयः ।
= हाँ बेटा , बड़ों के पैर छूने चाहिये

पुत्रः – अहं विद्यालये शिक्षिकायाः चरणस्पर्शं करोमि।
= मैं विद्यालय में शिक्षिका के चरण छूता हूँ

माता – उत्तमं बालक ।

– सुयोग्यः भव ।

माता – वत्स ! शीघ्रं स्नानं कुरु।
= बेटा ! जल्दी से नहा लो

पुत्रः – आम् अम्ब !

माता – एतद् अस्ति तव प्रौञ्छवस्त्रम्
= ये है तुम्हारी तौलिया ।

पुत्रः – आम् अम्ब ! स्थापयतु ।
= हाँ माँ ! रख दीजिये ।

– पूर्वं तैलमर्दनं करोमि।
= पहले तेलमालिश करता हूँ।

माता – सर्सवस्य तैलम् अत्र अस्ति।
= सरसों का तेल यहाँ है।

पुत्रः – आं जानामि।
= हाँ जानता हूँ।

माता – शीघ्रं कुरु , तव विद्यालयस्य समयः भविष्यति।
= जल्दी करो तुम्हारे स्कूल का समय हो जाएगा।

पुत्रः – शीघ्रमेव अम्ब !
= जल्दी से ही माँ

माता – तावद् अहं दुग्धं सिद्धं करोमि।
= तब तक मैं दूध तैयार कर देती हूँ।

पुत्रः – गोदुग्धं खलु ?
= गाय का दूध है न ?

माता – आं वत्स गोदुग्धमेव ।
= हाँ बेटा गाय का ही दूध ।

ओ३म्

२०३. संस्कृत वाक्याभ्यासः

पुत्रः – अम्ब ! अद्य शिक्षिका उत्तमां कथां पाठितवती।
= माँ , आज शिक्षिका ने अच्छी कहानी पढ़ाई।

माता – एवं वा ? का आसीत् कथा ?
= ऐसा क्या ? कौनसी कहानी थी ?

पुत्रः – ईश्वरः सर्वत्र अस्ति ।
= ईश्वर सब जगह है ।

– सः सर्वान् पश्यति।
= वह सबको देखता है ।

कथायां , एकः गुरुः शिष्येभ्यः फलं ददाति।
= कहानी में , एक गुरुजी शिष्यों को फल देते हैं ।

– गुरुः वदति ” यत्र कोsपि नास्ति तत्र गत्वा फलं खादतु।”
= गुरु बोलते हैं – जहाँ कोई नहीं है वहाँ जाकर फल खाओ।

माता – अग्रे किम् अभवत् ?
= आगे क्या हुआ ?

पुत्रः – एकः शिष्यः प्रकोष्ठे उपविष्य खादति।
= एक शिष्य कमरे में बैठकर खाता है।
– द्वितीयः वृक्षस्य उपरि आरोहति।
= दूसरा पेड़ पर चढ़ जाता है।

– तृतीयः नदीतटम् गच्छति ।
= तीसरा नदी किनारे जाता है

माता – चतुर्थः किं करोति ?
= चौथा क्या करता है ?

पुत्रः – चतुर्थः शिष्य: फलं न खादति।
= चौथा शिष्य फल नहीं खाता है ।

सः गुरुम् अवदत्
= उसने गुरु जी से कहा

ईश्वरः सर्वत्र अस्ति।
= ईश्वर सब जगह है ।

अतः अहं फलं कथं खादानि ?
= तो मैं फल कैसे खाऊँ ?

माता – बहु उत्तमा कथा आसीत् ।
= बहुत अच्छी कहानी थी ।

ओ३म्

२०४. संस्कृत वाक्याभ्यासः

पुत्रः – अम्ब ! अद्य विद्यालयः न गन्तव्यः अस्ति।
= माँ ! आज विद्यालय नहीं जाना है

माता – तर्हि गृहे एव अध्ययनं कुरु।
= तो फिर घर में अध्ययन करो।

– व्यर्थमेव समयः न यापनीयः ।
= बेकार में समय नहीं गँवाना चाहिये।

पुत्रः – अम्ब ! अहं श्लोकान् कण्ठस्थान् करोमि।
= माँ मैं श्लोक कंठस्थ कर रहा हूँ ।

माता – बहु शोभनम् ।
= बहुत अच्छा ।

– प्रातवेलायाः सदुपयोगं करोषि त्वम् ।
= प्रात: वेला का तुम सदुपयोग कर रहे हो।

पुत्रः – ददातु , अहं जलं पूरयामि।
= दीजिये मैं पानी भरता हूँ।

गीत्वा गीत्वा जलं पूरयिष्यामि
= गा गा के पानी भरूँगा ।

– श्लोकान् अपि कण्ठस्थान् करिष्यामि।
= श्लोक भी कण्ठस्थ करूँगा।

– भवत्याः अपि कार्यं भविष्यति।
= आपका भी काम हो जाएगा।

माता – उत्तमम् वत्स !

ओ३म्

२०५. संस्कृत वाक्याभ्यासः

माता – त्वं किमर्थं काससे ?
= तुम क्यों खाँस रहे हो ?

पुत्रः – एवमेव ।
= बस यूँ ही ।

माता – रात्रौ अधिकं शीतलेहं खादितवान् त्वम्।
= रात में तुमने अधिक आइसक्रीम खा ली।

– अहं निषेधयामि स्म
= मैं मना कर रही थी ।

त्वं न अमन्यथा:
= तुमने नहीं माना ।

पुत्रः – अम्ब ! एकं शीतलेहं भवत्या सह खादितवान्।
= माँ ! एक आइसक्रीम आपके साथ खाई ।

– द्वितीयं मम मित्रेण सह खादितवान्।
= दूसरी मेरे मित्र के साथ खाई।

– केवलं द्वे एव खादितवान्।
= केवल दो ही खाईं ।

माता – अधुना ऊष्णं जलं ददामि।
= अभी मैं गरम पानी देती हूँ।

– त्वं पिब ।
= तुम पीओ

– तेन कासः दूरं भवति।
= इससे खाँसी दूर होती है

ओ३म्

२०६. संस्कृत वाक्याभ्यासः

दक्षा – मम नाम दक्षा ।

रक्षा – मम नाम रक्षा ।

दक्षा – अहम् अष्टम्यां कक्षायां पठामि।
= मैं आठवीं कक्षा में पढ़ती हूँ।

रक्षा – अहम् नवम्यां कक्षायां पठामि।
= मैं नवीं कक्षा में पढ़ती हूँ।

दक्षा – अहम् अधिकं संस्कृतं न जानामि।
= मैं अधिक संस्कृत नहीं जानती हूँ।

रक्षा – अहम् अपि अधिकं संस्कृतं न जानामि।
= मैं भी अधिक संस्कृत नहीं जानती हूँ।

दक्षा – अहं प्रतिदिनम् अभ्यासं करोमि।
= मैं रोज अभ्यास करती हूँ।

रक्षा – अहमपि प्रतिदिनम् अभ्यासं करोमि।
= मैं भी रोज अभ्यास करती हूँ।

दक्षा – शोभनं , त्वं मम मित्रम् असि।
= बढ़िया , तुम मेरी मित्र हो ।

रक्षा – आम् , अहं तव सखी अस्मि।
= हाँ , मैं तुम्हारी सखी हूँ।

ओ३म्

२०७. संस्कृत वाक्याभ्यासः

दक्षा – नमो नमः ।

रक्षा – नमो नमः भगिनि !

दक्षा – कथम् अस्ति ?

रक्षा – सम्यक् ।

– भवती कथम् अस्ति ?

दक्षा – अहमपि सम्यक् ।

रक्षा – गृहकार्यम् अभवत् वा ?
= होमवर्क हो गया ?

दक्षा – न , गणितस्य अवशिष्टम् ।
= नहीं गणित का रह गया है।

रक्षा – ममापि गणितस्य अवशिष्टम् ।
= मेरा भी गणित का रह गया ।

दक्षा – तर्हि आगच्छ , आवां द्वौ कुर्वः ।
= तो फिर आओ , हम दोनों करते हैं।

रक्षा – अहं तदर्थमेव अत्र आगतवती ।
= मैं इसीलिये यहाँ आई थी।

ओ३म्

२०८. संस्कृत वाक्याभ्यासः

रक्षा – अद्य अहं गृहकार्यं कृतवती।
= आज मैंने होमवर्क कर लिया।

दक्षा – आम् , अहमपि ।
= हाँ , मैंने भी ।

रक्षा – अद्य तु पाठम् अपि स्मृतवती ।
= मैंने तो पाठ भी याद कर लिया।

दक्षा – अहं तु अर्धं स्मृतवती।
= मैंने तो आधा याद किया।

रक्षा – शनैः शनैः कण्ठस्थं करणीयम्।
= धीरे धीरे कण्ठस्थ करना चाहिये।

दक्षा – अहं तु उद्याने भ्रमन् स्मरामि।
= मैं तो बगीचे में घूमते हुए याद करती हूँ।

रक्षा – काव्यं तु वारं वारं गायामि ।
= कविता तो बार गाती हूँ।

– तेन बहु शीघ्रमेव स्मर्यते।
= उससे बहुत जल्दी याद होता है ।

दक्षा – आं श्लोकान् तु तथैव स्मरामि।
= हाँ , श्लोक तो वैसे ही याद करती हूँ।

रक्षा – चल , विद्यालयं चलावः ।
= चलो विद्यालय चलते हैं।

दक्षा – अहं तु पादाभ्यां गमिष्यामि।
= मैं तो पैदल जाऊँगी।

रक्षा – अहमपि पादाभ्यां गन्तुम् इच्छामि।
= मैं भी पैदल जाना चाहती हूँ।

ओ३म्

२०९. संस्कृत वाक्याभ्यासः

रक्षा – शुभजन्मदिनं दक्षा भगिनि !

दक्षा – धन्यवादः

रक्षा – अद्य किं करिष्यति ?

दक्षा – प्रातः अहं यज्ञं कृतवती ।

– अधुना अहं धेनुभ्यः तृणं दास्यामि।
= अभी मैं गायों को घास दूँगी ।

– मम पित्रा सह कारागारं गमिष्यामि।
= मेरे पिताजी के साथ जेल जाऊँगी

रक्षा – किमर्थं कारागारम् ?
= जेल क्यों ?

– तत्र बन्दिनः निवसन्ति ।
= वहाँ कैदी रहते हैं

दक्षा – बन्दिभि: सह देशभक्ति गीतानि गास्यामि।
= कैदियों के साथ देशभक्ति गीत गाऊँगी ।

– मम पिता तत्र सदाचारविषये प्रवचनं दास्यति।
= मेरे पिताजी सदाचार विषय पर प्रवचन देंगे।

रक्षा – बहु शोभनम् , अहमपि चलितुम् इच्छामि।
= बहुत बढ़िया , मैं भी चलना चाहती हूँ।

दक्षा – आम् अवश्यमेव चल ।
= हाँ अवश्य चलो।

ओ३म्

२१०. संस्कृत वाक्याभ्यासः

लक्ष्मण ! ओ …. लक्ष्मण !!

लक्ष्मण: – कः आह्वयति ?
= कौन बुला रहा है ?

भरतः – अहम् अस्मि ।
= मैं हूँ ।

लक्ष्मण: – रवः तु भरतस्य। कुत्र अस्ति सः ?
= आवाज तो भरत की है । कहाँ है वह ?

भरतः – उपरि अस्मि , तृतीये अट्टे।
= यहाँ हूँ तीसरी मंजिल पर ।

– आगच्छतु उपरि।
= आईये ऊपर।

लक्ष्मण: – आम् , आम् आगच्छामि।
= हाँ हाँ आता हूँ।

भरतः – स्वागतं भ्रातः ! एषः मम कार्यालयः ।
= स्वागत है भैया , ये है मेरा कार्यालय।

– अत्र अहं कार्यं करोमि।
= यहाँ मैं काम करता हूँ।

लक्ष्मण: – किं कार्यं करोति भवान्।
= आप क्या काम करते हैं ?

भरतः – कृषकानां बालकेभ्यः वयं कृषिकार्यार्थं प्रेरयामः।
= किसानों के बच्चों को हम कृषि काम के लिये प्रेरित करते हैं

– नूतनां पद्धतिं वयं पाठयामः।
= नई पद्धति हम पढ़ाते हैं

लक्ष्मण: – एतद् तु बहु उत्तमं कार्यम् अस्ति।
= यह तो बहुत ही अच्छा काम है ।

ओ३म्

२११. संस्कृत वाक्याभ्यासः

लक्ष्मणः – नमस्ते भरत !

भरतः – नमस्ते लक्ष्मण !

लक्ष्मणः – कति युवकाः आगच्छन्ति ?
= कितने युवक आते हैं ?

भरतः – सप्तविंशतिः युवकाः आगच्छन्ति।
= सत्ताईस युवक आते हैं ।

– द्वादश युवत्यः अपि आगच्छन्ति।
= बारह युवतियाँ भी आती हैं

लक्ष्मणः – सर्वे कृषिकलां पठितुम् आगच्छन्ति वा ?
= सभी कृषिकला पढ़ने आती हैं

भरतः – आम् ,

लक्ष्मणः – कदा आगच्छन्ति ?
= कब आते हैं ?

भरतः – केचन प्रातः आगच्छन्ति ।
= कुछ सुबह आते हैं ।

– केचन सायंकाले आगच्छन्ति।
= कुछ शाम को आते हैं ।

लक्ष्मणः – कुतः आगच्छन्ति ?
= कहाँ से आते हैं ?

भरतः – ग्रामात् आगच्छन्ति।
= गाँव से आते हैं ।
( ग्रामेभ्यः आगच्छन्ति । – बहुवचन)

ओ३म्

२१२. संस्कृत वाक्याभ्यासः

अद्य सा टंकारां गमिष्यति।

सः अपि अद्य टंकारां गमिष्यति।

श्वः महाशिवरात्रि: अस्ति।

श्वः बोधरात्रि: अस्ति।

टंकारा ऋषि-दयानन्दस्य जन्मभूमिः अस्ति।

टंकारायाम् अद्य अपि यज्ञ: भवति ।

श्व: अपि भविष्यति।

तत्र प्रतिदिनं यज्ञ: भवति।

अनेके विद्वान्सः आगमिष्यन्ति ।

अनेके सन्यासिनः आगमिष्यन्ति ।

भवान् अपि गच्छतु

भवती अपि गच्छतु ।

सः ध्यानं करोति ।

सः ध्यायति ।

सा ध्यानं करोति।

सा ध्यायति ।

अहं ध्यानं करोमि ।

अहं ध्यायामि ।

ओ३म्

२१३. संस्कृत वाक्याभ्यासः

हिमांशु: – प्रत्यागतवान् ?
= लौट आए ?

लोकेशः – आम् प्रत्यागतवान् ।
= हाँ लौट आया ।

हिमांशु: – कदा प्रत्यागतवान् ?
= कब लौटे ?

लोकेशः – ह्य: रात्रौ ।
= कल रात ।

हिमांशु: – ह्यः !! कस्मिन् समये ?
= कल !!! किस समय ?

लोकेशः – रात्रौ सार्ध द्वादशवादने ।
= रात साढ़े बारह बजे।

हिमांशु: – ओह तदा अहं शयनं करोमि स्म।
= ओह तब मैं सो रहा था।

– प्रतीकः अपि आगतवान् वा ?
= प्रतीक भी आ गया क्या ?

लोकेशः – न , प्रतीकः तु पूनां गतवान् ।
= नहीं प्रतीक तो मुम्बई गया।

हिमांशु: – प्रतीकः कदा आगमिष्यति ?
= प्रतीक कब आएगा ?

लोकेशः – प्रतीकः शुक्रवासरे आगमिष्यति।
= प्रतीक शुक्रवार को आएगा।

ओ३म्

२१४. संस्कृत वाक्याभ्यासः

लोकेशः – अद्य सायम् अहं चिकित्सालयं गमिष्यामि।
= आज शाम को मैं अस्पताल जाऊँगा।

हिमांशु: – किमर्थम् ?
= क्यों ?

लोकेशः – प्रतीकस्य माता चिकित्सालये प्रविष्टा अस्ति।
= प्रतीक की माँ अस्पताल में भर्ती हैं

हिमांशु: – अहमपि चलिष्यामि।
= मैं भी चलूँगा।

– तां किम् अभवत् ?
= उनको क्या हो गया ?

लोकेशः – सा गृहे कार्यं कुर्वती आसीत् ।
= वो घर में काम कर रही थी ।

– भूमौ जलम् आसीत् ।
= भूमि पर पानी था ।

– सा पतितवती ।
= वो गिर गई ।

– तस्याः पादस्य अस्थि: भग्ना जाता।
= उसके पैर की हड्डी टूट गई है।

हिमांशु: – ओह , कष्टप्रदम् ।

लोकेशः – सत्यमेव कष्टप्रदम् ।

ओ३म्

२१५. संस्कृत वाक्याभ्यासः

हिमांशु: – कथम् अस्ति भवतः माता ?
= कैसी हैं आपकी माँ ?

प्रतीकः – आम् , अधुना तु विश्रामं करोति।
= हाँ , अभी तो विश्राम कर रही हैं ।

लोकेशः – तस्याः अस्थि: संयुक्ता वा ?
= उनकी हड्डी जुड़ गई ?

प्रतीकः – आम् अद्य प्रातः अस्थिचिकित्सकः संयुक्तं कृतवान् ।
= हाँ आज सुबह हड्डियों के डॉक्टर ने जोड़ दी।

हिमांशु: – चलनार्थम् अनुमतिं कदा दास्यति?
= चलने की अनुमति कब देंगे ?

प्रतीकः – अधुना तु पादे पट्टं बद्धितम् अस्ति।
= अभी तो पैर में पट्टा बँधा है।

– पट्टम् उद्घाटयिष्यति अनन्तरं वदिष्यति।
= पट्टा खोलेगा बाद में कहा जाएगा

लोकेशः – मम किमपि कार्यम् अस्ति चेत् अवश्यमेव वदतु।
= मेरा कुछ भी काम है तो अवश्य बोलना।

प्रतीकः – अवश्यं वदिष्यामि।
= जरूर कहूँगा।

हिमांशु: – चिकित्सालयतः कदा मुक्तिं प्राप्स्यति ?
= अस्पताल से कब छुट्टी पाएँगी ?

प्रतीकः – परश्वः प्राप्स्यति।
= परसों पाएँगी ।

ओ३म्

२१६. संस्कृत वाक्याभ्यासः

सः मया सह अस्ति ।

सः मया सह उपविशति।

सः वदति अहं लिखामि

सः यथा वदति तथैव अहं लिखामि।

सः यदा वदति तदा अहं लिखामि।

सः यावद् वदति तावद् अहं लिखामि।

अद्य आदिनं सः वदिष्यति ।

अद्य आदिनम् अहं लेखिष्यामि।

ओ३म्

२१७. संस्कृत वाक्याभ्यासः

सः मया सह आसीत् ।

सः मया सह उपविष्टः आसीत् ।

सः उक्तवान् अहं लिखितवान्।

सः यथा उक्तवान् तथैव अहं लिखितवान्

सः यदा उक्तवान् तदा अहं लिखितवान्

सः यावद् उक्तवान् तावद् अहं लिखितवान्

ह्यः आदिनं सः उक्तवान्।

ह्यः आदिनम् अहं लिखितवान् ।

ओ३म्

२१८. संस्कृत वाक्याभ्यासः

गतदिने अहम् एकम् उद्यानं गतवान् ।
= कल मैं एक बगीचे में गया था ।

तत्र अनेके बालकाः क्रीडन्ति स्म ।
= वहाँ अनेक बच्चे खेल रहे थे।

उद्यानस्य कोणे एकं कपोतगृहम् आसीत्।
= बगीचे के कोने में एक कबूतर घर था।

अनेके कपोताः कपोतगृहे निवसन्ति।
= अनेक कबूतर कबूतर घर में रहते हैं।

जनाः कपोतेभ्यः अन्नकणान् ददति।
= लोग कबूतरों को दाने देते हैं ।

कपोताः अन्नकणान् खादन्ति।
= कबूतर दाने खाते हैं।

भूमौ जलम् अपि अस्ति।
= भूमि पर पानी भी है।

कपोताः जलं पिबन्ति।
= कबूतर पानी पीते हैं ।

कपोताः स्नानम् अपि कुर्वन्ति।
= कबूतर स्नान भी करते हैं।

सायंकाले कपोताः स्वगृहे निवसन्ति।
= शाम को कबूतर अपने घर रहते हैं।

ओ३म्

२१९. संस्कृत वाक्याभ्यासः

संस्कृतभाषा प्राचीनतमा भाषा अस्ति।
= संस्कृत भाषा प्राचीनतम भाषा है ।

वैदिकं वाङ्गमयं प्राचीनतमम् अस्ति ।
= वैदिक वाङ्गमय प्राचीनतम है।

सर्वासां भाषाणां जननी संस्कृतमेव।
= संस्कृत ही सभी भाषाओं की जननी है

भारतीय-भाषासु अनेके संस्कृत-शब्दाः सन्ति।
= भारतीय भाषाओं में अनेक संस्कृत शब्द हैं।

पूर्वं सामग्रे विश्वे संस्कृतमेव प्रचलति स्म।
= पहले सारे विश्व में संस्कृत ही चलती थी।

संस्कृतभाषा समृद्घा भाषा अस्ति।
= संस्कृत भाषा समृद्ध भाषा है।

पुरातनानि ताड़पत्राणि मिलन्ति।
= पुराने ताड़पत्र मिलते हैं।

ताड़पत्रेषु संस्कृतभाषायां लिखितं भवति।
= ताड़पत्रों पर संस्कृत में ही लिखा होता है।

राज्ञां महाराज्ञां अपि भाषा संस्कृतमेव आसीत्।
= राजाओं महाराजाओं की भी भाषा संस्कृत ही थी।

संस्कृतम् अस्माकं प्रिया भाषा अस्ति।
= संस्कृत हमारी प्रिय भाषा है।

ओ३म्

२२०. संस्कृत वाक्याभ्यासः

वस्त्रं मलिनम् अस्ति ।
= कपड़ा गन्दा है।

स्वच्छं करोतु ।
= साफ करिये।

हस्तं मलिनम् अस्ति।
= हाथ मैला है ।

प्रक्षालयतु।
= धो दीजिये ।

हस्तौ मलिनौ स्तः ।
= दोनों हाथ मैले हैं ।

प्रक्षालयतु।
= धो दीजिये ।

गृहम् अस्वच्छम् अस्ति ।
= घर अस्वच्छ है।

स्वच्छं करोतु ।
= साफ करिये।

जलं क्लिन्दम् अस्ति।
= पानी गन्दा है ।

जलं शोधयतु
= पानी छान दीजिये ( शुद्ध कर दीजिये)

समाजे दूषणम् अस्ति ।
= समाज में दूषण है

ज्ञानं ददातु ।
= ज्ञान दीजिये।

मनः अपवित्रम् अस्ति।
= मन अपवित्र है।

स्वाध्यायं करोतु।
= स्वाध्याय करिये।

सत्सङ्गतिं करोतु।
= सत्संगति करिये।

ओ३म्

२२१. संस्कृत वाक्याभ्यासः

न ..न.. न… द्वारं मा पिधायतु।
= नहीं दरवाजा बंद मत करो

मूषकं बहिः गच्छतु नाम।
= चूहे को बाहर जाने दो।

पश्यतु तत्र अस्ति
= देखो वहाँ है ।

कुत्र ???

कपाटिकायाः अधः …
= अलमारी के नीचे …

ओह … ततः तु अग्रे गतः
= ओह …. वहाँ से तो आगे चला गया

पर्यंकस्य अधः अस्ति।
= पलंग के नीचे है।

दण्डेन नुदतु
= लाठी से धकेलो

ओह … सः तु पाकशालां गतः
= ओह … वह तो रसोई में गया

पाकशालायाः द्वारम् उद्घाटितम् अस्ति
= रसोई का दरवाजा खुला है।

पुनः एकवारं नुदतु।
= फिर से एक बार धकेलो

उत्तमं … मूषकः बहिः गतः ।
= बढ़िया जी …. चूहा बाहर गया ।

ओ३म्

२२२. संस्कृत वाक्याभ्यासः

मार्गे अस्मि।
= रास्ते में हूँ।

यानं चालयामि।
= गाड़ी चला रहा हूँ।

सः अपि यानं चालयति।
= वह भी गाड़ी चला रहा है।

सा अपि यानं चालयति ।
= वह भी गाड़ी चला रही है।

मार्गे निर्माणकार्यं चलति।
= रास्ते में निर्माणकार्य चल रहा है।

सर्वे यानचालने कष्टम् अनुभवन्ति।
= सभी वाहन चलाने में कष्ट अनुभव कर रहे हैं

इतः अपि यानानि गच्छन्ति ।
= यहाँ से भी वाहन जा रहे हैं ।

ततः अपि यानानि आगच्छन्ति ।
= वहाँ से भी वाहन आ रहे हैं ।

मार्गे अनेके अवरोधाः सन्ति।
= रास्ते में अनेक अवरोध हैं

तथापि गन्तव्यं तु अस्ति।
= फिर भी जाना तो है ।

कथञ्चिद्पि मार्गः पारणीयः ।
= कैसे भी करके रास्ता पार करना है

कोsपि न विरमति।
= कोई नहीं रुक रहा है।

ओ३म्

२२३. संस्कृत वाक्याभ्यासः

उत्पीठिका = टेबल

स्वागतकक्षे उत्पीठिका अस्ति।
= स्वागतकक्ष में टेबल है।

उत्पीठिकायां पुष्पाधानी अस्ति।
= टेबल पर फूलदान है

पुष्पाधान्यां पुष्पाणि सन्ति।
= फूलदान में फूल हैं ।

विविधानि पुष्पाणि सन्ति।
= विविध फूल हैं ।

एका बालिका सर्वेषां स्वागतं करोति।
= एक बच्ची सबका स्वागत कर रही है

तस्याः हस्ते एका स्थालिका अस्ति।
= उसके हाथ में एक थाली है।

स्थालिकायां पुष्पाणि , अक्षतं , तिलकं च अस्ति।
= थाली में फूल , अक्षत और तिलक हैं ।

सा बालिका सर्वान् तिलकं करोति।
= वह बच्ची सबको तिलक करती है।

सर्वेषाम् उपरि पुष्पवर्षां करोति
= वह सबके ऊपर पुष्पवर्षा करती है।

सा बालिका स्वस्तिवाचनं गायति
= वह बालिका स्वस्तिवाचन गाती है।

ओं स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्तिः नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो बृहस्पतिः ददातु।

ओ३म्

२२४. संस्कृत वाक्याभ्यासः

सः व्यजनं न इच्छति ।
= वह पंखा नहीं चाहता है।

अहं व्यजनं इच्छामि।
= मैं पंखा चाहता हूँ।

सः वातानुकूलम् इच्छति।
= वह ए. सी. चाहता है।

अहं वातानुकूलं न इच्छामि।
= मैं ए. सी. नहीं चाहता हूँ।

वातानुकूलिते वातावरणे मां निद्रा न आगच्छति।
= ए. सी. के वातावरण में मुझे नींद नहीं आती।

व्यजनं चलति तर्हि तं निद्रा न आगच्छति।
= पंखा चलता है तो उसको नींद नहीं आती है ।

अस्तु अहं बहिः शयनं करोमि।
= ठीक है मैं बाहर सोता हूँ ।

प्रकोष्ठात् बहिः तु मषकाः सन्ति।
= कमरे से बाहर तो मच्छर हैं

अन्तः एव शयनं करोमि।
= अंदर ही सोता हूँ।

ओ३म्

२२५. संस्कृत वाक्याभ्यासः

अत्र मा पठतु ।
= यहाँ मत पढ़िये ।

अत्र पर्णानि पतन्ति।
= यहाँ पत्ते गिरते हैं।

अधुना पर्णाझर-ऋतुः अस्ति।
= अभी पतझड़ ऋतु है

शुष्कानि पर्णानि वृक्षात् पतन्ति।
= सूखे पत्ते पेड़ से गिरते हैं ।

अत्र छाया अपि न मिलति।
= यहाँ छाया भी नहीं मिलती है

पर्णानि अपि पतन्ति।
= पत्ते भी गिरते हैं

अतः अध्य्यनं कर्तुं न शक्ष्यति।
= अतः अध्ययन नहीं कर पाओगे।

विद्यालयस्य दीर्घां चलावः
= विद्यालय की लॉबी में चलते हैं

तत्र छाया अस्ति।
= वहाँ छाया है ।

शान्तिः अपि अस्ति।
= शान्ति भी है ।

ओ३म्

२२६. संस्कृत वाक्याभ्यासः

गतदिने तु सा रुष्टा आसीत् ।
= कल तो वह रूठी हुई थी।

अद्य प्रसन्ना अस्ति।
= आज खुश है ।

गतसायं दुग्धं छिन्नं जातम् ।
= कल शाम दूध फट गया था।

मम हस्तात् किञ्चित् दधिः पतितम्।
= मेरे हाथ से थोड़ी दही गिर गई।

न जानामि कथं पतितम्।
= नहीं पता कैसे गिर गई ।

रात्रौ दुग्धछिन्नके गुडं मेलयित्वा अहं खादितवान् ।
= रात में फटे दूध में गुड मिलाकर मैंने खा लिया।

अद्य प्रातः नवं दुग्धम् आनीतवान्।
= आज सुबह ताजा दूध लाया।

क्वथनं कृत्वा स्थापितवान्।
= उबालकर रख दिया।

तां सूचितवान्।
= उसको बता दिया।

सा दृष्टवती ।
= उसने देख लिया।

सा प्रसन्ना जाता।
= वह खुश हो गई।

ओ३म्

२२७. संस्कृत वाक्याभ्यासः

भवतः मुखं तत्र अस्ति
= आपका मुख वहाँ है

अग्रे दृष्ट्वा यानं चालयतु ।
= आगे देखकर वाहन चलाईये

ध्यानं यानचालने एव भवेत्
= ध्यान वाहन चलाने पर ही रहे

यदा यानं चालयति तदा अन्यं कार्यं मा करोतु
= जब वाहन चलाते हैं तब अन्य काम न करें

चलभाषेण वार्तालापः न करणीयः।
= मोबाइल से बातचीत नहीं करनी चाहिये ।

याने चलचित्रं न द्रष्टव्यम्।
= वाहन में फ़िल्म नहीं देखनी चाहिये।

अत्र तत्र न द्रष्टव्यम्।
= यहाँ वहाँ नहीं देखना चाहिये

धूम्रपानं मा कुर्वन्तु।
= धूम्रपान न करें ।

मद्यपानं मा कुर्वन्तु।
= मद्यपान न करें ।

कारयाने पट्टम् अवश्यमेव बध्नातु ।
= कार में बेल्ट अवश्य बाँधिये।

यात्रा सर्वदा सुखेन करणीया ।
= यात्रा हमेशा सुख से करें ।

ओ3म्

२२८. संस्कृताभ्यासः

अद्य रविवासरः अस्ति।
= आज रविवार है।

रविवासरे किं करणीयम् ?
= रविवार को क्या करना चाहिए ?

रविवासरे यज्ञरू करणीयः।
= रविवार को यज्ञ करना चाहिये।

रविवासरे स्वाध्यायः करणीयः।
= रविवार को स्वाध्याय करना चाहिये।

रविवासरे संस्कृतं पठनीयम्।
= रविवार को संस्कृत पढ़नी चाहिये।

रविवासरे संस्कृत-सम्भाषणं करणीयम्।
= रविवार को संस्कृत में बातचीत करनी चाहिये।

ओ3म्

२२९. संस्कृत वाक्याभ्यासः

मह्यं भोजनं देहि।
= मुझे भोजन दो।

मह्यं भोजनं ददातु।
= मुझे भोजन दीजिये।

भोजनं बहु स्वादिष्टम् अस्ति।
= भोजन बहुत स्वादिष्ट है।

भवान् / भवती अपि खादतु।
= आप भी खाईये।

त्वम् अपि खाद।
= तुम भी खाओ।

अलाबोरू शाकम् इच्छामि।
= लौकी का शाक चाहिये।

न न अद्य पिष्टकम् न इच्छामि।
= नहीं आज पकौड़ा नहीं चाहता हूँ।

पिष्टकम् = पकौड़ा।
पिष्टकानि = पकौड़े।

ओ३म्

२३०. संस्कृत वाक्याभ्यासः

अत्र = यहाँ
तत्र = वहाँ
यत्र = जहाँ
कुत्र = कहाँ
सर्वत्र = सब जगह
अन्यत्र = और कहीं

अत्र आम्रफलम् अस्ति।
तत्र कदलीफलम् अस्ति।
यत्र बदरीफलम् अस्ति तत्रैव नारंगफलम् अस्ति।
स्वादुफलं कुत्र अस्ति ?
कर्मफलं सर्वत्र अस्ति।
आनन्दः सर्वत्र अस्ति।

LEAVE A REPLY

Please enter your comment!
Please enter your name here