177 अष्टाध्यायी सूत्राभ्यास 4_4_1 से 10

0
214

चतुर्थः पादः

प्राग्वहतेष्ठक् (तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/1)

तेन दीव्यति खनति जयति जितम् (ठक्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/2)

संस्कृतम् (तेन, ठक्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/3)

कुलुत्थकोपधादण् (संस्कृतम्, तेन, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/4)

तरति (तेन, ठक्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/5)

गापुच्छाट्ठञ् (तरति, तेन, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/6)

नौद्व्यचष्ठन् (तरति, तेन, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/7)

चरति (तेन, ठक्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/8)

आकर्षात्ष्ठल् (चरति, तेन, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/9)

पर्पादिभ्यः ष्ठन् (चरति, तेन, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च) (4/4/10)

LEAVE A REPLY

Please enter your comment!
Please enter your name here